________________
आगम (०२)
[भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१६], उद्देशक [-], मूलं [४], नियुक्ति: [१४१]
त्तियुत
प्रत सूत्रांक |४||
सूत्रकृता। समि(म)यं चरे देते दविए वोसटकाए निग्गंथेत्ति वच्चे ४॥से एवमेव जाणह जमहं भयंता १६ गाथाशीलाङ्का
षोडशका चायरो॥ तिबेमि । इति सोलसमं गाहानामज्झयणं समत्तं ॥ पढमो सुअक्खंधो समत्तो ॥१॥
ध्ययनं. 'एको रागद्वेषरहिततया ओजाः, यदिवाऽसिन् संसारचक्रबाले पर्यटनसुमान् वकृतसुखदुःखफलभाक्वेनैकस्यैव परलोकगमन॥२६५॥
तया सदैकक एव भवति । तत्रोद्यतविहारी द्रव्यतोऽप्येकको भावतोऽपि, गच्छान्तर्गतस्तु कारणिको द्रव्यतो भाज्यो भावतस्लेकक
एव भवति । तथैकमेवात्मानं परलोकगामिनं वेचीत्येकवित्,न मे कश्चिदुःखपरित्राणकारी सहायोऽस्तीत्येवमेकवित् , यदिवैकान्तविद्-18| 18| एकान्तेन विदितसंसारस्वभावतया मौनीन्द्रमेव शासनं तथ्यं नान्यदित्येवं वेत्तीत्येकान्तवित , अथवैको-मोक्षः संयमो वा तं वेत्ती-II 18 ति, तथा बुद्धा-अवगततचः सम्यक् छिन्नानि-अपनीतानि भावस्रोतांसि-संवतलात्कर्माश्रयद्वाराणि येन स तथा, सुष्ठु संयतः-॥ | कर्मवत्संयतगात्रो निरर्थककायक्रियारहितः सुसंयतः, तथा मुष्ठ पञ्चभिः समितिभिः सम्यगितः-प्राप्तो ज्ञानादिकं मोक्षमार्गमसौ ।
सुसमितः, तथा सुष्ठु समभावतया सामायिक-समशत्रुमित्रभावो यस्य स सुसामायिकः। तथाऽऽत्मनः-उपयोगलक्षणस्य जीवस्या-18 श्रीसंख्येयप्रदेशात्मकख संकोचविकाशभाजः खकृतफलभुजः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्यानित्यायन-18
॥२६५॥ न्तधर्मात्मकस्य वा वाद आत्मवादस्त प्राप्त आत्मवादप्राप्तः, सम्यग्यथावखितात्मखतत्ववेदीत्यर्थः । तथा 'विद्वान' अवगतसर्वप-12 दार्थस्वभावो न व्यत्ययेन पदार्थानवगच्छति । ततो यत् कैश्चिदभिधीयते, तद्यथा-एक एवात्मा सर्वपदार्थखभावतया विश्वव्यापी श्यामाकतण्डुलमात्रोङ्गुष्ठपर्वपरिमाणो वेत्यादिकोऽसद्भूताभ्युपगमः परिहृतो भवति, तथाविधात्मसद्भावप्रतिपादकस्य प्रमाण
दीप
अनुक्रम [६३२-२]
wwwsaneiorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~61~