________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१६], उद्देशक [-], मूलं [३], नियुक्ति: [१४१]
प्रत सूत्रांक ||३||
भिक्षुशब्दस्य प्रवृचिनिमित्ते त एवावगन्तव्याः, अमी चान्ये, तद्यथा-न उनतोऽनुनतः, तत्र द्रव्योमतः शरीरेणोच्छ्रितः भावोबतस्वभिमानग्रहग्रस्तः, तत्प्रतिषेधात्तपोनिर्जरामदमपि न विधत्ते । विनीतात्मतया प्रश्रयवान् यतः, एतदेवाह-विनयालकतो गुर्वा-18 दावादेशदानोधतेऽन्यदा वाऽऽत्मानं नामयतीति नामका-सदा गुर्वादी प्रहो भवति, विनयेन वाटप्रकारं कर्म नामयति, वैया-1 त्योचतोऽशेष पापमपनयतीत्यर्थः । तथा 'दान्तः' इन्द्रियनोइन्द्रियाभ्यां, तथा 'शुद्धात्मा' शुद्धद्रव्यभूतो निष्पतिकर्मतया 'प्यु- त्सृष्टकाय' परित्यक्तदेहश्च यत्करोति तदर्शयति-सम्यक 'विधूय' अपनीय 'विरूपरूपान्' नानारूपाननुकूलप्रतिकुलान्-उचावचान् द्वाविंशतिपरीपहान् तथा दिव्यादिकानुपसावेति, तद्विधननं तु यत्तेषां सम्यक् सहन-तैरपराजितता, परीपहोपसर्गाश्च विधूयाध्यात्मयोगेन-सुप्रणिहितान्तःकरणतया धर्मध्यानेन शुद्धम् अवदातमादानं चारित्रं यस्य स शुद्धादानो भवति । तथा
सम्यगुत्थानेन–सञ्चारित्रोद्यमेनोत्थितः तथा स्थितो मोक्षाध्वनि व्यवस्थितः परीपहोपसगैरप्यधृष्य आत्मा यस्य स स्थितात्मा, |तथा 'संख्याय' परिज्ञायासारतां संसारस्थ दुष्प्रापतां कर्मभूमेर्बोधेः सुदुर्लभखं चावाप्य च सकलां संसारोत्तरणसामग्री सत्संयमकरणोद्यतः परैः-गृहस्पैरात्मार्थ निर्वर्तितमाहारजातं तैर्द भोक्तुं शीलमस्य परदत्तमोजी, स एवंगुणकलितो भिक्षुरिति वाच्यः ॥३॥ तथाऽत्रापि गुणगणे वर्तमानो निर्ग्रन्थ इति वाच्यः, अमी चान्ये अपदिश्यन्ते, तद्यथा
एत्थवि णिग्गंथे एगे एगविऊ बुद्धे संछिन्नसोए सुसंजते सुसमिते सुसामाइए आयवायपत्ते विऊ दुहओवि सोयपलिच्छिन्ने णो पूयासकारलाभट्टी धम्मट्ठी धम्मविऊ णियागपडिवन्ने
दीप
अनुक्रम [६३२-१]
BHOOTay.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~60~