________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति: [१४२]
ॐ नमः श्रीवीतरागाय ॥ अथ श्रीद्वितीये सूत्रकृतांगे द्वितीयः श्रुतस्कन्धः ।
प्रत
सूत्रांक
IRI 'प्रथमश्रुतस्कन्धानन्तरं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरथुतस्कन्धे योऽर्थः समासतोऽभिहितः असा-11
वेवानेन श्रुतस्कन्धेन सोपपत्तिको व्यासेनाभिधीयते, त एव विधयः सुसंगृहीता भवन्ति येषां समासव्यासाभ्यामभिधानमिति, हा यदिवा पूर्वश्रुतस्कन्धोक्त एवार्थोऽनेन दृष्टान्तद्वारेण सुखावगमार्थ प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्य श्रुतस्कन्धस्स सम्ब18 धीनि सप्त महाध्ययनानि प्रतिपाद्यन्ते, महान्ति च तान्यध्ययनानि, पूर्वश्रुतस्कन्धाध्ययनेभ्यो महत्चादेतेषामिति, तत्र महच्छ
ब्दाध्ययनशब्दयोनिक्षेपार्थ नियुक्तिकृदाहणामंठवणादविए खेत्ते काले तहेव भावे य । एसो खलु महतंमि निक्लेवो छबिहो होति ॥ १४२ ॥
णामंठवणादविए खेत्ते काले तहेव भावे य । एसो खलु अज्झयणे निक्खेवो छविहो होति ॥ १४३ ॥ 8|णामंठवणादविए खेत्ते काले य गणण संठाणे । भावे य अट्ठमे खलु णिक्वेवो पुंडरीयस्स ॥१४४ ॥
जो जीवो भविओ खलुववज्जिकामो य पुंडरीपंमि । सो दवपुंडरीओ भावमि विजाणओ भणिओ ॥१४५॥
eseeeeeeeeeeeeeeeeepe
दीप अनुक्रम [-]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२), अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
अत्र द्वितीय: श्रुतस्कंधस्य आरम्भ: प्रथम एवं द्वितीय श्रुतस्कंधस्य अभिसंबंध:, 'महत् एवं अध्ययन' शब्दयो: निक्षेपा:
~64~