SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१६], उद्देशक [-], मूलं [२५...], नियुक्ति: [१४१] Bos ध्ययनं. प्रत सूत्रांक ||२५|| सूत्रकताच्य ते, समस्तस्यापि च श्रुतस्य क्षायोपत्रमिकभावे व्यवस्थितत्वात् , तत्र चानाकारोपयोगस्थासंभवादेवमभिधीयते इति । पुनरपि १६ गाथाशीलाका- तामेव विशिनष्टि-मधुरं-श्रुतिपेशलमभिधानम् उच्चारणं यस्याः सा मधुराभिधानयुक्ता, गाथाछन्दसोपनिबद्धस्स प्राकृतस्य मधुचार्यांय- रखादित्यभिप्रायः, गीयते-पठ्यते मधुराक्षरप्रवृत्या गायन्ति वा तामिति गाथा, यत एवमतस्तेन कारणेन गाथामिति तां त्रुवते ।। पणमिति वाक्यालङ्कारे एनां वा गाथामिति । अन्यथा वा निरुक्तिमधिकृत्याह-'गाधीकृताः' पिण्डीकृता विक्षिप्ताः सन्त एकत्र मीलिता अर्था यस्यां सा गाथेति, अथवा सामुद्रेण छन्दसा वा निबद्धा सा गाथेत्युच्यते, तच्चेदं छन्द:-'अनिवद्धं च यल्लोके, ॥२६२२॥ गाथेति तत्पण्डितैः प्रोक्तम्" । 'एषः अनन्तरोक्तो गाथाशब्दस्य 'पर्योयो निरुक्तं तात्पर्याओं द्रष्टव्यः, तयथा-गीयतेऽसौ गायन्ति वा तामिति गाथीकता वार्थाः सामुद्रेण वा छन्दसेति गाथेत्युच्यते, अन्यो वा खयमभ्यूद्ध निरुक्तविधिना विधेय इति । पिण्डितार्थग्राहिसमधिकृत्याह–पञ्चदशखप्यध्ययनेषु अनन्तरोकेषु 'पिण्डितः' एकीकृतोऽर्थो येषां तानि पिण्डितार्थानि तेषु सर्वेष्वपि य एवं व्यवस्थितोऽर्थस्तम् 'अवितथं यथावस्थितं पिण्डितार्थवचनेन यसाद् अमात्येतदध्ययनं पोडशं 'ततः' पिण्डि|| ताथेग्रथनाद्गाथेत्युच्यत इति । 'तत्वभेदपर्यायख्यितिकला तथार्थमधिकृत्याह-पोडशाध्ययने अनगारा:-साधवस्तेषां | IN गुणाः-धान्त्यादयस्तेषामनगारगुणानां पश्चदशस्वप्यध्ययनेष्वभिहितानामिहाध्ययने पिण्डितार्थवचनेन यती वर्णनाभिहिता उक्तातो गाथाषोडशाभिधानमध्ययनमिदं 'व्यपदिशन्ति' प्रतिपादयन्ति । उक्तो नामनिष्पन्न निक्षेपनियुक्त्यनुगमः, तदनन्तरं || ॥२६२॥ सूत्रस्पर्शिकनियुक्त्यनुगमस्थाबसरः, सच सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, असावप्पवसरप्राप्त एवातोऽस्खलितादिगुणोपेतं सूत्रानुगमे मूत्रमुच्चारणीयं, तच्चेदम् दीप अनुक्रम [६३०] eeeeeee. s aseeragrade83800 पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: गाथाया: नामादि निक्षेपा:, ~55~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy