SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१६], उद्देशक [-], मूलं [१], नियुक्ति: [१४१] प्रत सूत्रांक ||१|| अहाह भगवं-एवं से दंते दविए वोसट्टकाएत्ति वच्चे माहणेत्ति वा १ समणेत्ति वा २ भिवृत्ति वा ३ णिग्गंथेत्ति वा ४ पडिआह-भंते! कहं नु दंते दविए वोसटकाएत्ति वच्चे माहणेत्ति वा समणेत्ति वा भिक्खूत्ति वा णिग्गंथेत्ति वा? तं नोबूहि महामुणी!॥इतिविरए सवपावकम्मेहिं पिज्जदोसकलह० अब्भक्खाण पेसुन्न० परपरिवाय० अरतिरति० मायामोस मिच्छादंसणसल्लविरए समिए सहिए सया जए णो कुझे णो माणी माहणेत्ति वच्चे १॥ 'अथे' त्ययं शब्दोवसानमङ्गलार्थः, आदिमङ्गलं तु बुध्येतेत्यनेनाभिहितं, अत आयन्तयोर्मङ्गलवात्सर्वोऽपि श्रुतस्कन्धो मङ्गलमित्येतदनेनावेदितं भवति । आनन्तये वाज्यशब्दः, पञ्चदशाध्ययनानन्तरं तदर्थसंग्राहीदं पोडशमध्ययनं प्रारभ्यते । अथानन्त-12 रमाह-'भगवान् उत्पनदिव्यज्ञानः सदेवमनुजायां पर्षदीदं वक्ष्यमाणमाह, तद्यथा-एवमसौ पश्चदशाध्ययनोक्तार्थयुक्तः स साधुर्दान्त इन्द्रियनोइन्द्रियदमनेन द्रव्यभूतो मुक्तिगमनयोग्यखात् 'द्रव्यं च भब्धे' इति वचनात् रागद्वेषकालिकापद्रव्यरहितखाद्वाजात्यसुवर्णवत् शुद्धद्रव्पभूतस्तथा व्युत्सृष्टो निष्प्रतिकर्मशरीरतया कायः-शरीरं येन स भवति घ्युत्सृष्टकायः, तदेवंभूतः सन् पूर्वोक्ता| ध्ययनार्थेषु वर्तमानः प्राणिनः स्थावरजङ्गमसूक्ष्मबादरपयोप्तकापर्याप्तकभेदभिन्नान् मा हणसि प्रवृत्तिर्यस्यासी माहनो नवब्रह्मचर्य-|| गुप्तिगुप्तो ब्रह्मचर्यधारणाद्वा ब्राह्मण इत्यनन्तरोक्तगुणकदम्बकयुक्तः साधुाहनोब्राह्मण [अन्थानम् ८०००] इति वा वाच्यः, तथा दीप अनुक्रम [६३१-१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२), अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: मूल-सूत्रस्य आरम्भ: ~56~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy