SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२५|| दीप अनुक्रम [६३०] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१६], उद्देशक [-], मूलं [२५...], निर्युक्तिः [१३७] | येऽर्थाः प्रतिपादितास्तेऽत्र संक्षेपतः प्रतिपाद्यन्त इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चखायुपक्रमादीन्यनुयोगद्वाराणि भवन्ति । तत्रोपक्रमान्तर्गतोऽधिकारोऽनन्तरमेव संबन्धप्रतिपादनेनैवाभिहितः । नाम निष्पने तु निक्षेपे गाथांषोडशकमिति नाम । तत्र | गाथानिक्षेपार्थं निर्युक्तिकृदाह णामंठवणागाहा दब्बगाहा य भावगाहा य पोटथगपत्तगलिहिया सा होई दव्बगाहा उ ।। १३७ ॥ होति पुण भावगाहा सागारुवओगभावणिष्पन्ना। महुराभिहाणजुत्ता तेणं गाहन्ति णं पिंति ॥ १३८ ॥ गाहीकया व अत्था अहव ण सामुद्दएण छंदेणं । एएण होति गाहा एसो अन्नोऽवि पजाओ ।। १३९ ।। पण्णरससु अज्झयणेसु पिंडितत्थेसु जो अवितहत्ति । पिंडियवयणेणऽस्थं गहेति तम्हा ततो गाहा ॥ १४०॥ सोलसमे अज्झणे अणगारगुणाण वण्णणा भणिया । गाहासोलसणामं अज्झयणमिणं ववदिसति ॥ १४१ ॥ तत्र गाथाया नामादिकञ्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णवादनाहत्य द्रव्यगाथामाह — तत्र ज्ञशरीर भव्यशरीरव्यति| रिक्ता द्रव्यगाथा पत्रकपुस्तकादिन्यस्ता, तद्यथा-जैयति णवणलिणकुवलयवियसियसयवत्तपत्तलदलच्छो । वीरो गइंदमय लमुललियगयविकमो भगवं ॥ १ ॥ अथवेयमेव गाथाषोडशाध्ययनरूपा पत्रकपुस्तकन्यस्ता द्रव्यगाथेति । भावगाथामधिकृत्याह| भावगाथा पुनरियं भवति, तद्यथा-योऽसौ साकारोपयोगः क्षायोपशमिकभावनिष्पन्नो गाथां प्रति व्यवस्थितः सा भावगाथेत्यु१ गाचैव षय गाथापोट तदेव गाथापोडशकं गाथाख्यं षोडशमध्ययनं यत्र तत्तथा वा । २ जयति नवनलिनीकुवलयविकसितशत पत्रपत्रलाक्षः | बीरो गलन्मदगजेन्द्रलत गतिविकमो भगवान् ॥ 3 ॥ Education intemational Forest Use Only wor पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[ ०२] अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः गाथायाः नामादि निक्षेपा:, ~54~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy