SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१६], उद्देशक [-], मूलं [२५...], नियुक्ति: [१३६] तियुतं प्रत सूत्रांक मूत्रकृताङ्गं अथ षोडशं श्रीगाथाध्ययनं प्रारभ्यते ॥ १६गाथाशीलाङ्का ध्ययनं. चा-य उक्तं पञ्चदशमध्ययनं, साम्प्रतं पोडशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तरोतेषु पञ्चदशस्वप्यध्ययनेषु येऽथों अभिहिता ॥२६॥ IS|| विधिप्रतिषेधद्वारेण तान् तथैवाचरन् साधुर्भवतीयेतदनेनाध्ययनेनोपदिश्यते, ते चामी अर्थाः, तथथा प्रथमाध्ययने खसमयप-1 | रसमयपरिज्ञानेन सम्यक्त्वगुणावस्थितो भवति द्वितीयाध्ययने ज्ञानादिभिः कर्मविदारणहेतुभिरष्टप्रकारं कर्म विदारयन् साधुर्भ| वति तथा तृतीयाध्ययने यथाऽनुकूलप्रतिकूलोपसर्गान् सम्यक् सहमानः साधुर्भवति चतुर्थे तु स्त्रीपरीपहस्य दुर्जयखात्तजयकारीति | | पञ्चमे तु नरकवेदनाभ्यः समुद्विजमानस्तत्यायोग्यकर्मणो चिरतः सन्साधुखमवाप्नुयात् पष्टे तु यथा श्रीवीरवधमानखामिना|| 18 कर्मक्षयोयतेन चतुज्ञानिनाऽपि संयम प्रति प्रयलः कृतस्तथाऽन्येनापि छाखेन विधेय इति सप्तमे तु कुशीलदोपान शाखा तत्परि-|| हारोयतेन सुशीलावस्थितेन भाव्यम् अष्टमे तु बालवीर्यपरिहारेण पण्डितवीर्योधतेन सदा मोक्षाभिलाषिणा भाव्यं नवमे तु यथोक्तं । साक्षान्त्यादिकं धर्ममनुचरन् संसारान्मुच्यत इति दशमे तु संपूर्णसमाधियुक्तः सुगतिभाग्भवति एकादशे तु सम्बगदर्शनज्ञानचारि वाख्यं सन्मार्ग प्रतिपन्नोऽशेषकेशप्रहाणं विधत्ते द्वादशे तु तीथिंकदर्शनानि सम्यग्गुणदोषविचारणतो विजानन तेषु श्रद्धानं । । विधत्ते त्रयोदशे तु शिष्यगुणदोषविज्ञः सद्गुणेषु वर्तमानः कल्याणभाग्भवति चतुर्दशे तु प्रशस्तभावग्रन्धभावितात्मा विस्रो-ला तसिकारहितो भवति पश्चदशे तु यथावदायतचारित्रो भवति भिक्षुस्तदुपदिश्यत इति । तदेवमनन्तरोक्तेषु पञ्चदशखध्ययनेषु కాలం చిన్నది 20 ||२५|| दीप अनुक्रम [६३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: अत्र षोडशं अध्ययनं "गाथा" आरब्धं, पूर्वोक्त सर्व-अध्ययनै: सह अस्य अध्ययनस्य अभिसंबंध:, ~53~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy