SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [२५], नियुक्ति: [१३६] प्रत सूत्रांक ||२५|| 'निर्धाताय निर्जरणाय प्रवर्तकं पण्डितवीर्य, तच्च बहुभवशतदुर्लभं कथश्चित्कर्म विवरादवाप्य 'धुनीयाद्' अपनयेत् पूर्वभवेष्वन-11 केषु यत्कृतम् उपात्तं कर्माष्टप्रकारं तत्पण्डितवीर्येण धुनीयात् 'नवं च' अभिनवं चावनिरोधान करोत्यसाविति ।। २२ ॥8॥ किञ्च-'महावीर कर्मविदारणसहिष्णुः सन्नानुपूर्येण मिथ्यालाविरतिप्रमादकपाययोगैर्यत्कृतं रजोऽपरजन्तुभिस्तदसौ 'न करोतिन विधत्ते, यतस्तत्प्राक्तनोपात्तरजसैवोपादीयते, स च तत्प्राक्तनं कर्मावष्टभ्य सत्संयमासंमुखीभूतः, तदभिमुखीभूतश्च । यन्मतमष्टप्रकारं कर्म तत्सर्व हित्वा' त्यक्ता मोक्षस्य सत्संयमख वा सम्मुखीभूतोऽसाविति ॥ २३ ॥ अन्यच-'जम्मय-18 मित्यादि, सर्वसाधूनां यत् 'मतम्' अभिप्रेतं तदेतत्सत्संयमस्थानं, तद्विशिनष्टि शल्यं-पापानुष्ठानं तजनितं वा कर्म तत्कर्त-18 यति-छिनत्ति यत्तच्छल्यकर्तनं तच सदनुष्ठानं उद्युक्तविहारिणः 'साधयित्वा' सम्यगाराध्य बहवः संसारकान्तारं तीर्णाः, अपरेश तु सर्वकर्मक्षयाभावात् देवा अभूवन , ते चाप्तसम्यक्त्वाः सचारित्रिणो वैमानिकखभवापुः प्राप्नुवन्ति प्राप्स्यन्ति चेति ॥ २४ ॥ | सर्वोपसंहारार्थमाह-'पुरा' पूर्वसिन्ननादिके काले बहवो 'महावीराः' कमविदारणसहिष्णवः 'अभूवन्' भूताः, तथा वर्तमाने। च काले कर्मभूमौ तथाभूता भवन्ति तथाऽऽगामिनि चानन्ते काले तथाभूताः सत्संयमानुष्ठायिनो भविष्यन्ति, ये किं कृतवन्तः | कुर्वन्ति करिष्यन्ति चेत्याह-यस्य दुर्निबोधस्य-अतीव दुष्प्रापस्य(मार्गस्य)वानदर्शनचारित्राख्पस 'अन्तं' परमकाष्ठामवाप्य तस्यैव ॥४॥ |मार्गस्य 'प्रादुः' प्राकाश्यं तत्करणशीलाः प्रादुष्कराः खतः सन्मार्गानुष्ठायिनोज्येषां च प्रादुर्भावकाः सन्तः संसारार्णवं तीर्णास्तरन्ति | तरिष्यन्ति चेति । गतोऽनुगमः, साम्प्रतं नयाः, ते च प्राग्वत् द्रष्टव्याः । इतिरध्ययनपरिसमाप्ती, अबीमीति पूर्ववत् ।। २५ ॥ इति आदानीयाख्यं पञ्चदशाध्ययनं समाप्तम् ।। दीप अनुक्रम [६३०] ReceA पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: अत्र पञ्चदशमं अध्ययनं परिसमाप्तं ~52~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy