________________
आगम
(०२)
प्रत
सूत्रांक
||२१||
दीप
अनुक्रम [६२७]
सूत्रकृताङ्गं शीलाङ्काचार्यवृ
चियुतं
॥२६०॥
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [२१], निर्युक्तिः [१३६]
निरूपणकारणतश्चक्षुर्भूता हिताहितप्राप्तिपरिहारं कुर्वन्तः सकललोकलोचनभूतास्तथागताः सर्वज्ञा भवन्तीति ॥ २०॥ किञ्चान्यत्अणुत्तरे य ठाणे से, कासवेण पवेदिते । जं किच्चा णिव्वुडा एगे, निट्टं पार्वति पंडिया ॥ २१ ॥ पंडिए वीरियं लड्डु, निग्धायाय पवत्तगं । धुणे पुढकडं कम्मं णवं वाऽवि ण कुवती ॥ २२ ॥ ण कुवती महावीरे, अणुपुवकडं रयं । रयसा संमुहीभूता, कम्मं हेच्चाण जं मयं ॥ २३ ॥ जं मयं सवसाहूणं, तं मयं सलगत्तणं । साहइत्ताण तं तिन्ना, देवा वा अभविंसु ते ॥ २४ ॥ अभविं पुराधी (वी)रा, आगमिस्सावि सुबता । दुन्निबोहस्स मग्गस्स, अंतं पाउकरा तिने ॥२५॥ तिमि । इति पनरसमं जंमइयं नामज्झयणं समत्तं ॥ ( गाथा ६४३ )
न विद्यते उत्तरं प्रधानं यस्मादनुत्तरं स्थानं तच्च तत्संयमाख्यं 'काश्यपेन' काश्यपगोत्रेण श्रीमन्महावीरवर्धमानखामिना 'प्रवेदितम्' आख्यातं, तस्य चानुत्तरत्वमाविर्भावयन्नाह 'यद्' अनुत्तरं संगमस्थानं 'एके' महासत्त्वाः सदनुष्ठायिनः 'कृत्वा ' अनुपालय 'निर्वृताः' निर्वाणमनुप्राप्ताः, निर्वृताथ सन्तः संसारचक्रवालस्य 'निष्ठां' पर्यवसानं 'पण्डिताः पापाडीनाः प्राप्नुवन्ति, तदेवंभूतं संयमस्थानं काश्यपेन प्रवेदितं यदनुष्ठायिनः सन्तः सिद्धिं प्राप्नुवन्तीति तात्पर्यार्थः ॥ २१ ॥ अपि च- 'पण्डि तः सदसद्विवेकज्ञो 'वीर्य' कर्मोद्दलनसमर्थं सत्संयमवीर्यं तपोवीर्य वा 'लब्ध्वा' अवाप्य, तदेव वीर्यं विशिनष्टि-निःशेषकर्मणो
Education International
For Parts at Le Only
ww
~51~
१५ आदानीयाध्य०
॥२६०॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[ ०२], अंग सूत्र- [ ०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः