________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७९], नियुक्ति: [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||७९||
दीप अनुक्रम [८०४]
eventicesesectotoeseseseseoen
इस प्रकारेण प्रत्याख्यानस्य विषयं दर्शयितुमाह 'भगवं च णं उदाहु'रित्यादि, पूर्वोक्तभ्यो महारम्भपरिग्रहवदादिभ्यो विपर्यस्ता 134
सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगनं यावत् 'णो णेयाउए भवति, एते च सामाम्पथावकार, नेपि असे-II प्लेवान्यतरेषु देवेपूत्पधन्ते, ततोऽपि न निर्विपयं प्रत्याख्यानमिति ॥ किचान्यत्-'भगवं च णं उदाहुरित्यादि सुगम बाबद 'णो णेयाषए भवईति, एते चाल्पेच्छादिविशेषणविशिष्टा अवश्यं प्रकृतिभद्रकतया सद्गतिगामित्वेन त्रसकायेत्पयन्स इति द्रष्टव्य । किश्चान्यत् 'भगवं च णं उदाहु' रित्यादि-गौतमस्वाम्मेव प्रत्याख्यानस्य विपर्य दर्शयितुमाह-एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-अरण्ये भवा आरण्यका:-तीथिकविशेषाः तथा आवसथिका:-तीधिकविशेषा एव, तथा ग्राम-10 | निमत्रिकाः तथा 'कण्हुईरहस्सिय'ति कचित्कार्ये रहस्सकाः कचिद्रहसकाः, एते सर्वेऽपि तीपिकविशेषाः, सेमो बहुसं-18 | यता हस्तपादादिक्रियासु, तथा ज्ञानावरणीयावृतसात् ग बहुविरताः सर्वप्राणभूतजीवसचेभ्वस्तत्वरूपापरिज्ञानात्तद्वधादविरता 8 | इत्यर्थः । ते तीथिकविशेषा बहसंयताः स्वतोऽविरता आत्मना सत्यामृपाणि वाक्यानि 'एच'मिति वक्ष्यमाणनीत्या वियुञ्जन्ति,
एवं विपडिवेदेति' कचित्पाठोऽस्यायमर्थ:-एवं विधप्रकारेण परेपो प्रतिवेदयन्ति-ज्ञापयन्ति, तानि पुनरेवंभूतानि वाक्यानि दर्शयति, तपथा-अहं न हन्तव्योज्ये पुनर्हन्तव्याः तथाऽहं नाज्ञापयितव्योऽन्ये पुनराज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि | KRI ददति, ते चैवमेवोपदेशदायिनः स्त्रीकामेषु मूर्षिछता गृद्धा अध्युपपमा यावद्वर्षाणि चतुःपञ्चमानि वा पइदशमानि वा अतो-18
ऽप्यल्पतरं वा प्रभूततरंवा काल भुक्त्वा उत्कटा भोगा भोगभोगास्तान् ते तथाभूताः किञ्चिदज्ञानतपःकारिणः कालमासे कालं कुता-18 |ऽन्यतरेष्वासुरीयेषु स्थानेषु किल्विषेष्वसुरदेवाधमेषु स्थानेपूपपत्तारो भवन्ति, यदिवा प्राण्युपघातोपदेशदायिनो भोगाभिलाषुका
~374~