________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७९], नियुक्ति: [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||७९||
saesex
दीप अनुक्रम [८०४]
मूत्रकृताज़ानावश्यताला
निर्विषयता प्रत्याख्यानस्योपासकपेति । पुनरन्यथा श्रावकोद्देशेनैव प्रत्याख्यानस्स विषय प्रदर्शयितुमाह-गौतमखाम्पेवाह-तपथा | ७ नाल२ श्रुतस्क- 'सन्ति' विद्यन्ते एके केचन श्रमणोपासकाः, तेषां चैतदुक्तपूर्व भवति, तद्यथा-खलु न शक्नुमो वयं प्रव्रज्यां ग्रहीत, नापिन्दीयाध्य, न्धे शीला-ISचतर्दश्यादिषु सम्पक पौषधं पालयितुं, वयं चापत्रिमया संलेखनक्षपणया क्षपितकाया यदिवा लेखनाजोषणया सेवनवा कीयावृत्तिः जोषिताः-सेविता उत्तमार्थगुणरित्येवंभूताः सन्तो मक्तपानं प्रत्याख्याय 'काल' दीर्घकालमनवकाक्षमाणा विहरिष्यामः, इदमुक्त ॥४२॥ TR भवति-न वयं दीर्घकालं पौषधादिकं व्रतं पालयितुं समर्थाः, किंतु चयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया
भवति-न व दान संलिखितकायाचतुर्विधाहारपरित्यागेन जीवितं परित्यक्तुमलमिति, एतत्सूत्रेणैव दर्शयति–'सचं पाणाइवाय'मित्यादि, सुगम, | यावत्ते तथा कालगताः किं वक्तव्यमेतत्स्थान-सम्यक् ते कालगता इति', एवं पृष्टा निग्रेन्था एतदनुः, यथा-से सन्मनसः-11
शोभनमनसस्ते कालगता इति, ते च सम्यक्सलेखनया यदा काल कुर्वन्ति तदाऽवश्यमन्यतमेषु देवलोकेषूत्पबन्ते, नव चोरपना। कायद्यपि ते व्यापादयितुं न शक्यन्ते तथापि त्रसत्वाचे श्रावकस्य वसवधनिवृत्तख विषयता प्रतिपद्यन्ते । पुनरप्यन्यथा प्रसास्या
नस्य विषयमुपदर्शयितुमाह-भगवानाह-एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-महेच्छा महारम्भा महापरिग्रहा इत्यादि का सुगम, यावद्यैर्येषु वा श्रमणोपासकस्यादीयत इत्यादान-प्रथमव्रतग्रहणं, तत आरभ्याऽऽमरणान्ताद्दण्डो निक्षिप्त:-परित्यक्तो ||
भवति, ते च वाग्विधास्तस्माद्भवात्कालात्यये वायुपं विजहन्ति, त्यक्त्वा त्रसजीवितं ते भूयः पुनः स्वकर्म-खकृतं किल्विष-| ॥४२॥ मादाय-गृहीला दुर्गतिगामिनो भवन्ति, एतदुक्तं भवति-महारम्भपरिग्रहखाते मृताः पुनरन्यतरपृथिव्यां नारकत्रसत्वेनोत्पद्यन्ते, KI च सामान्यसंज्ञया प्राणिनो विशेषसंज्ञया त्रसा महाकायाः चिरस्थितिका इत्यादि पूर्ववद्यावत् 'णो णेयाउए चि पुनरप्यन्ये
~373~