________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७९], नियुक्ति: [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||७९||
दीप अनुक्रम [८०४]
S9929092029200229292929202
तसा पाणा जेहिं समणोबासगस्स आयाणसो आमरणताए दंडे णिक्वित्ते, तओ आउं विष्पजहंति विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव तेसु पचायंति, जेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, ते पाणावि जाच अयंपि भेदे से॥(सूत्रं ७९)॥
पुनरपि गौतमखाम्युदकं प्रतीदमाह-तयथा-पहुभिः प्रकारेखससद्भावः संभाव्यते, ततधाशून्यस्तैः संसार, तदशून्यत्वे | न निर्विपर्य आवकस्य त्रसवधनिपुत्तिरूपं प्रत्याख्यानं । तदधुना बहुप्रकारत्रससंभूत्याऽशून्यतां संसारस दर्शयति- भगवानाह 'सन्ति' विद्यन्ते शान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति, तेषां चेदमुक्तपूर्व भवति-संभाव्यते च श्रावकाणामेवंभूतस्य वचस: संभव इति, तद्यथा-न खलु वयं शक्नुमः प्रत्रज्यां ग्रहीतुं, किंतु वयं णमिति वाक्यालङ्कारे चतुर्दश्यष्टमीपाणे| मासीषु संपूर्ण पौषधमाहारशरीरसत्कारत्रमचर्याव्यापाररूपं पौषधं सम्यगनुपालयन्तो विहरिष्यामः, तथा स्थूलपाणातिपातमृपा| वादादचादानमैथुनपरिग्रह प्रत्याख्यास्यामो 'द्विविध मिति कृतकारितप्रकारद्वयन अनुमतेः श्रावकस्याप्रतिषिद्धत्वात् तथा 'त्रिविधेने ति मनसा वाचा कायेन च, तथा 'मा' इति निषेधे 'खलु' इति वाक्यालङ्कारे मदर्थ पचनपाचनादिकं पोषधस्थस्य | मम कृते मा कोष्ट, तथा परेण मा कारयत, तत्राप्यनुमतावपि सर्वथा यदसंभवि तत्प्रत्याख्यास्यामः, ते एवंभूतकृतप्रतिज्ञाः। सन्तः श्रावकाः अभुक्तापीखानासा च पौषधोपेतबादासन्दीपीठिकातः प्रत्यारुम अवतीर्य सम्यक् पौषधं गृहीसा काल कृतवन्तः, ते तथाप्रकारेण कृतकालाः सन्तः किं सम्पकृतकाला उतासम्यगिति, कथं वक्तव्यं स्वादिति, एवं पृष्टेनिग्रन्थैरवश्यमेवं वक्तव्यं स्यात्-सम्यकालगता इति, एवंच कालगतानामवश्यंभावी तेषां देवलोकेपूलादः, तदुत्पनच त्रस एव, ततव कथ |
estersectroesectoratedesesese
~372~