________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७९], नियुक्ति: [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
सूत्रकृताङ्गे २ श्रुतस्क
न्धे शीला
||७||
कीयावृत्तिः ॥४२०॥
| ७नालन्दीयाध्य. श्रावकात्याख्यान ख सविषयता
eseacsemesesesesersedese
दीप अनुक्रम [८०४]
जेहिं समणोवासगस्स आयाणसो आमरणताए जाव दंडे णिक्खित्ते भवइ, ते पुवामेव कालं करेंति, करित्ता पारलोइयत्ताए पचायंति, ते पाणावि बुचंति ते तसावि वुचंति ते महाकाया ते चिरहिइया ते दीहाउया ते बहुपरगा, जेहिं समणोवासगस्स सुपचक्वायं भवइ, जाव णो णेयाउए भवइ ।। भगवं च णं उदाहु संतेगइया पाणा समाज्या, जेहिं समणोवासगस्स आयाणसो आमरणताए जाव दंडे णिक्खित्ते भवाइ, ते सयमेव कालं करेंति करित्ता पारलोइयत्ताए पञ्चायंति, ते पाणावि बुचंति तसावि बुचंति ते महाकाया ते समाउया ते बहुपरगा जेहिं समणोवासगस्स सुपचक्खायं भवद जाव णो णेयाउए भवह ॥ भगवं च णं उदाहु संतेगइया पाणा अप्पाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते पुषामेव कालं करेंति करेत्ता पारलोइयत्ताए पञ्चायंति,ते पाणावि बुचंति ते तसावि चुचंति ते महाकाया ते अप्पाउया ते बहुयरगा पाणा, जेहिं समणोवासगरस सुपचक्खायं भवह, जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेर्सि च णं एवं बुतपुर्व भवइ-णो खलु वयं संचाएमो मुंडे भवित्ता जाव पचहत्तए, णो खलु वयं संचाएमो चाउद्दसहमु. दिपुण्णमासिणीसु पडिपुण्णं पोसह अणुपालित्तए, णो खलु वयं संचाएमो अपच्छिम जाव विहरित्तए, वयं च णं सामाइयं देसावगासियं पुरत्या पाईणं वा पडिणं वा दाहिणं वा उदीणं वा एतावता जाव सबपाणेहिं जाव सबसत्तेहिं दंडे णिक्खित्ते सबपाणभूयजीवसत्तेहिं खेमकरे अहमसि, तस्थ आरेणं जे
।
S30920026aerpentern
॥४२०॥
~371~