________________
आगम
(०२)
प्रत
सूत्रांक
||७९||
दीप
अनुक्रम [८०४]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७९], निर्युक्ति: [२०५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित
Ja Eucation Internation
आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
दुग्गइगामिणो भवति, ते पाणावि युद्धंति ते तसावि बुधंति ते महाकाया ते चिरहिया ते बहुवरगा आयाणसो, इति से महयाओ णं जपणं तुम्भे वदह तं चैव अपि भेदे से णो णेयाउए भवइ ॥ भगवं चणं उदा संतेगइया मणुस्सा भवति, तंजहा- अणारंभा अपरिग्गहा धम्मिया धम्माणुया जाव सङ्घाओ परिग्गहाओ पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते तओ आउगं विप्पजहंति ते तओ भुजो सगमादाए सोग्गहगामिणो भवति, ते पाणावि बुबंति जाव णो घाउ भवइ ॥ भगवं च णं उदाहू संतेगइया मणुस्सा भवंति, तंजहा- अप्पेच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगचाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्स आयासो आमरणंताए दंडे णिक्खिते, ते तओ आउगं विप्पजहंति, ततो भुज्जो सगमादाए सोग्गहगामिणो भवति, ते पाणावि बुचंति जाब णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा- आरण्णिया आवसहिया गामणियंतिया कण्हुई रहस्सिया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते भवइ, णो बहुसंजया णो बहुपडिविरया पाणभूयजीवसत्तेहिं, अप्पणा सचामोसाई एवं विप्पडिवेदेति-अहं ण हंतो अन्ने तवा, जाव कालमासे कार्ल किया अन्नयराई आसुरियाई किडिसियाई जाव उववत्तारो भवंति, तओ विप्पमुचमाणा भुजो एलमुयत्ताए तमोरुवताए पचायंति, ते पाणावि बुचंति जाव णो णेयाउएं भवइ ॥ भगवं च णं उदाहु संतेगइया पाणा दीहाउया
For Pernal Use On
~370~
907910923259