SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||७९|| दीप अनुक्रम [८०४] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७९], निर्युक्ति: [२०५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृताक्रे २ श्रुतस्क न्धे शीलाङ्कीयावृतिः ॥४१९॥ Eucation Intentiona हेणं, मा खलु समझाए किंचि करेह वा करावेह वा तत्थवि पक्वाइस्सामो, ते णं अभोचा अपिचा असिणाइत्ता आसंदीपेढियाओ पञ्चारुहित्ता, ते तहा कालगया किं तवं सिया-सम्मं कालगतन्ति ?, सिया, ते पाणावि बुबंति ते तसावि दुयंति ते महाकाया ते चिट्ठिया, ते बहुतरगा पाणा जेहिं समोवासगस्स सुपचक्खायं भवइ, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपचक्खायं भवद्द, इति से महयाओ जण्णं तुम्भे वग्रह तं चैव जाव अयंपि भेदे से णो णेयाउए भवइ ॥ भगवं व उदासंगइया समणोवासगा भवति, तेसिं च णं एवं वुत्तपुत्रं भवइ, णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पवइन्तए, णो खलु वयं संचाएमो चाउद्दसमुद्दिपुण्णमासिणीसु जाव अणुपालेमाणा बिहरित्तए, वयं णं अपच्छिममारणंतियं संलेहणाजूसणाजूसिया भक्तपाणं पडियाइक्खिया जाव काल अणवखमाणा विहरिस्सामो, सर्व पाणाश्वायं पचक्वाइस्सामो जाव सवं परिग्गहं पञ्चक्वाइस्सामो तिविहं तिविहेणं, मा खलु ममट्ठाए किंचिवि जाव आसंदीपेढियाओ पचोरुहिता एते तहा कालगया, किं वत्त सिया संमं कालगयत्ति ?, वत्तवं सिया, ते पाणावि बुचंति जाव अयंपि भेदे से णो णेयाउए भवत् ॥ भगवं च णं उदाहू संतेगइया मणुस्सा भवति, तंजहा- महइच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुष्पडियाणंदा जाव सबाओ परिग्गहाओ अप्पडिविरया जावजीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउगं विप्पजहंति, ततो भुजो सगमाद्राए For Parts Use Only ~369~ ७ नालन्दीयाध्य. श्रावकप्र स्याख्यानस्य सविष यता ॥४१९ ॥ waryru
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy