SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७९], नियुक्ति: [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक २ श्रुतस्क-18 न्धे शीला ||७|| दीप अनुक्रम [८०४] सूत्रकृताने I'असूर्यपु'नित्यान्धकारेषु किल्विषप्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते च देवा नारका वा सत्वं न व्यभिचरन्ति, तेषु प नाळ| यद्यपि द्रव्यप्राणातिपातो न संभवति तथापि ते भावतो यः प्राणातिपातस्तद्विरतेविषयता प्रतिपद्यन्ते, ततोऽपि च देवलोकाच्युता शन्दीयाध्य. | नरकोद्धृताः क्लिष्टपञ्चेन्द्रियतिर्यक्षु तथाविधमनुष्येषु चैडमूकतया समुत्पद्यन्ते, तथा 'तमोस्वत्ताए'चि अन्धबधिरतया प्रत्यायान्ति, कीयावृत्तिः ते चोभयोरप्यवस्थयोखसत्वं न व्यभिचरन्ति इत्यतो न निर्विषयं प्रत्याख्यानम् , एतेषु च द्रव्यतोऽपि प्राणातिपातः संभवतीति ।। ॥४२२।। | साम्प्रतं प्रत्यक्षसिद्धमेव विरतेविषयं दर्शयितुमाह-'भगवं च णं उदाहुरित्यादि, भगवानाह-यो हि प्रत्याख्यानं गृह्णाति तसा-18 दीर्घायुष्काः 'प्राणाः' प्राणिनः, ते च नारकमनुष्यदेवा द्वित्रिचतुःपञ्चेन्द्रियतियश्चश्व संभवन्ति, ततः कथं निर्विषयं प्रत्याख्यान-1 | मिति , शेष सुगम, यावत् 'णो णेयाउए भवई' ।। एवमुत्तरसूत्रमपि तुल्यायुष्कविषयं समानयोगक्षेमसायाख्येयं ॥ तथाऽल्पा-161 18 युष्कसूत्रमप्यतिस्पष्टखात्सूत्रसिद्धमेव, इयांस्तु विशेषो यावत्ते न म्रियन्ते तावत्प्रत्याख्यानस्य विषयखसेषु वा समुत्पन्नाः सन्तो, 18 विषयतां प्रतिपयन्त इति ॥ पुनरपि आवकाणामेव दिग्बतसमाश्रयणतः प्रत्याख्यानस्य विषयं दर्शयितुमाह---'भगवं च ण मित्यादि सुगम यावत् 'वयं णं सामाइयं देसावकासियंति देशेऽवकाशो देशावकाशः तत्र भवं देशावकाशिक, इदमुक्तं | भवति-पूर्वगृहीतस दिग्बतस्य योजनशतादिकस्य यत्प्रतिदिनं संक्षिप्ततरं योजनगण्यूतिपत्तनगृहमर्यादादिकं परिमाणं विधते | तद्देशावकाशिकमित्युच्यते । तदेव दर्शयति-'पुरत्या पायीण'मित्यादि, 'पुरत्वि' चि प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमे ४२२॥ ISI भूतं प्रत्याख्यानं करोति, तद्यथा-'प्राचीनं' पूर्वाभिमुखं प्राच्या दिश्येतावन्मयाऽय गन्तव्यं, तथा 'प्रतीचीनं' प्रतीच्यामप-IM रस्सां दिशि, तथा दक्षिणाभिमुखं दक्षिणस्थामेवमुदीच्या दिश्वेतावन्मयाऽद्य पञ्चयोजनमात्रं तदधिकभूनतरं वा गन्तव्यमित्येवंभूतं ~375~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy