SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७७], नियुक्ति: [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: 200 प्रत 0 सूत्रांक ||७७|| सबे थाघरकार्यसि उववज्जति, थावरकायाओ विप्पमुचमाणा सबे तसकार्यसि उववजंति, तेसिं च णं तसकार्यसि उववन्नाणं ठाणमेयं अघतं, ते पाणावि बुचंति, ते तसावि बुचंति, ते महाकाया ते चिरहिया. ते वहयरगा पाणा जेहिं समणोवासगस्स सुपचक्खायं भवति, ते अप्पयरागा पाणा जेहि समणोबासगस्स अपचक्खायं भवइ, से महया तसकायाओ उवसंतस्स उपट्ठियस्स पडिविरयस्स जन्नं तुब्भे वा अन्नो वा एवं बदह-णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाएवि दंडे णिक्खित्ते, अयंपि भेदे से णो णेयाउए भवइ ।। सूत्रं ७७॥ सदाचं सवादं वोदका पेढालपुत्रो भगवन्तं गौतममेवमयादीत् , तद्यथा-आयुष्मन गौतम ! नास्त्यसौ कविपर्यायो यसिने-18 कमाणातिपातविरमणेऽपि श्रमणोपासकस विशिष्टविषयामेव प्राणातिपातनिवृत्तिं कुर्वतो दण्डः-प्राण्युपमर्दनरूपो निक्षिप्तपूर्वःपरित्यक्तपूर्वो भवति, इदमुक्तं भवति-श्रावकेण प्रसपयोयमेकमुद्दिश्य प्राणातिपातविरतिव्रतं गृहीतं, संसारिणां च परस्परगम-18 नसंभवात् ते च प्रसाः सर्वेऽपि किल स्थावरखमुपगतास्ततश्च सानामभावानिर्विषयं तत्प्रत्याख्यानमिति । एतदेव प्रश्नपूर्वक दर्शयितुमाह-'कस्स गं तं हेज'मित्यादि, णमिति वाक्यालङ्कारे, कस्य हेतोरिदमभिधीयते, केन हेतुनेत्यर्थः । सांसारिकाः प्राणाः परस्परसंसरणशीला यतस्ततः स्थावराः सामान्येन त्रसतया प्रत्यायान्ति, असा अपि स्थावरतया प्रत्यायान्ति । तदेवं संसारिणां परस्परगमनं प्रदाधुना यत्परेण विवक्षितं तदाविष्कुर्ववाह-'थावरकायाओ'इत्यादि, स्थावरकायाद्विप्रमुच्यमानाः वायुपा तत्सहचरितैश्च कर्मभिः सर्वे-निरवशेपास्त्रसकाये समुत्पद्यन्ते, त्रसकायादपि तदायुषा विप्रमुच्यमानाः सर्वे स्थावरकाये | दीप अनुक्रम [८०२] raaraarana: ~362~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy