________________
आगम
(०२)
प्रत
सूत्रांक
||७६||
दीप
अनुक्रम [८०१ ]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ७ ], उद्देशक [-], मूलं [७६], निर्युक्तिः [२०५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताङ्गे २ श्रुतस्कवे शीलाकीयावृतिः
॥४१५॥
ष्करोति, तथाहि - नगरधर्मैर्युक्तो नागरिकः स च मया न हन्तव्य इति प्रतिज्ञां गृहीत्वा यदा तमेव व्यापादयति बहिः स्थितं पर्यायापनं तदा तस्य किल व्रतभङ्ग इति भवतः पक्ष इति, स च न घटते, यतो यो हि नगरधर्मैरुपेतः स वहिःस्थोऽपि नागरिक एव, अतः पर्यायापन इत्येतद्विशेषणं नोपपद्यते, अथ सामस्त्येन परित्यज्य नगरधर्मानसौ वर्तते अतस्तमेवेत्येतद्विशेषणं नोपपद्यते, तदेवमत्र त्रसः सर्वात्मना त्रसत्वं परित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापन्नत्वात्रस एवासौ न भवति, तद्यथा - नागरिकः पल्यां प्रविष्टस्तद्धर्मोपेतत्वात्पूर्वधर्मपरित्यागाच्च नागरिक एवासी न भवतीति ॥ पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह
सवायं उदर पैढालपुत्ते भएवं गोयमं एवं वयासी- आउसंतो गोयमा ! णत्थि णं से केह परियाए जपणं समणोवासगस्स एगपाणातिवायविरएव दंडे निक्खित्ते, कस्स णं तं हे ?, संसारिया खलु पाणा, थावराव पाणा तसत्ताए पञ्चायंति, तसाबि पाणा थावरत्ताए पच्चायंति, थावरकायाओ विप्पमुचमाणा सवे तसकार्यसि उबवजंति, तसकायाओ विप्पमुचमाणा सबै थावरकायंसि उववज्जंति, तेसिं च पंथावरकायंसि बन्नाणं ठाणमेयं धत्तं ॥ सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी- णो खलु आउसो ! अस्माकं वत्तवएणं तुम्भं चैव अणुष्पवादेणं अस्थि णं से परियाए जे णं समणोवासगस्स सबपाणेहिं सर्वभूएहिं सङ्घजीवेहिं सहसत्तेहिं दंडे निक्खित्ते भवर, कस्स णं तं हेडं १, संसारिया खलु पाणा, तसावि पाणा धाव रत्ताए पचायंति, थावरावि पाणा तसत्ताए पचायंति, तसकायाओ विप्पमुचमाणा
Education International
For Penal Use Only
~361~
७ नाल
न्दीयाध्य.
श्रावकप्रत्याख्यान
स्य सविष
यता
॥४१५॥
war