________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७६], नियुक्ति: [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||७६||
विपाकानुभवेन वेदनं, तच्चेह वसनाम प्रत्येकनामेत्यादिकं नामकर्माभ्युपगतं भवति, वसलेन यत्परिवद्धमायुष्कं तबदोदयप्राप्त भवति, तदा त्रससंभारकृतेन कर्मणा वसा इति व्यपदिश्यन्ते, न तदा कथञ्चित्स्थावरखव्यपदेशः, यदाच तदायुः परिक्षीणं भवति, णमिति वाक्यालङ्कारे, सकायस्थितिकं च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः सातिरेकसहस्रदयसागरो
पमपरिमाणं, तदा ततस्त्रसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरखे४ान प्रत्यायान्ति, स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तत्रोत्पद्यन्ते, स्थावरादिनाम च तत्राभ्युपगतं भवति, अपराग्यपि तत्सह-14
चरितानि सर्वात्मना त्रससं परित्यज्य स्थावरखनोदयं यान्ति इति, एवं च व्यवस्थिते कथं स्थावरकार्य व्यापादयतो गृहीतत्रसका18| यप्राणातिपातनिवृत्तेः आवकस्य व्रतभङ्ग इति । किंचान्यत्-'थावराज्यं च ण'मित्यादि, यदा तदपि स्थावरायुष्कं परि-%
क्षीणं भवति तथा स्थावरकायस्थितिश्च, सा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोऽनन्तकालमसंख्येयाः पुद्गलपरावतः इति, ततस्तत्कायस्थि-12 | तेरभावाचदायुष्कं परित्यज्य 'भूयः पुनरपि पारलौकिकलेन स्थावरकायस्थितेरभावात् बसलेन सामर्थ्यात्प्रत्यायान्ति, तेषां च | बसानामन्वर्णिकान्यभिधानान्यभिधित्सुराह-'ते पाणावी'त्यादि, ते त्रससंभारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसं-18 ज्ञया प्राणा अप्युच्यन्ते, तथा विशेषतः 'वस भयचलनयो रिति धात्वर्थानुगमाद्यचलनाभ्यामुपपेताखसा अप्युच्यन्ते, तथा महान् कायो येषां ते महाकायाः योजनलक्षप्रमाणशरीरविकुर्वणात् , तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्ति|शत्सागरोपमायुष्कसद्भावात् , ततखसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं, न तु स्थावरकायत्त्वेन व्यवस्थितानामपीति । यस्तु नागरकदृष्टान्तो भवतोपन्यस्तः असावपि दृष्टान्तदाान्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलबासित्वमावि
दीप अनुक्रम [८०१]
eseseservesereversewermerce
Reesea
SARERainintenarana
~360~