SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||७५|| दीप अनुक्रम [८००] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ७ ], उद्देशक [-], मूलं [ ७५ ], निर्युक्तिः [२०५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४१४॥ संख्यान् पुत्रानिति, तत एकविमोक्षणेनात्मानं कृतार्थमिव मन्यमानः स्थितोऽसौ एवं साधोरपि श्रावकस्य यथाशक्ति व्रतं गृजत|स्तदनुरूपमेवाशुव्रतदानमविरुद्धमिति, यथा च तस्य वणिजो न शेषपुत्रवधानुमतिलेशोऽप्यस्ति, एवं साधोरपि न शेषप्राणिवधानुमति| प्रत्ययजनितः कर्मबन्धो भवति, किं तर्हि ?, यदेव व्रतं गृहीत्वा यानेव सच्चान् वादरान् संकल्पजप्राणिवधनिवृच्या रक्षति तनिमित्तः कुशलानुबन्ध एवेत्येतत्सूत्रेणैव दर्शयितुमाह- 'तसेहि' मित्यादि, त्रस्यन्तीति श्रसाः - द्वीन्द्रियादयस्तेभ्यः सकाशान्निधाय निहाय वा परित्यज्येतियावत् कं ?-दण्डयतीति दण्डस्तं परित्यज्य, त्रसेषु प्राणातिपात विरतिं गृहीत्वेत्यर्थः, 'तदपि च' त्रसप्राणा| तिपातविरमणवतं 'तेषां' देशविरतानां कुशलहेतुत्वात्कुशलमेव भवति ॥ यच्च प्रागभिहितं तद्यथा तमेव त्रसं स्थावरपर्यायापनं नागरकमित्र बहिःस्थं व्यापादयतोऽवश्यंभावी व्रतभङ्ग इत्येतत् परिहर्तुकाम आह--- Education Internation तसावि बुचति तसा तससंभारकडेणं कम्मुणा णामं च णं अब्भुवगयं भवइ, तसाउयं च णं पलिक्खीणं काय ते तओ आउयं विप्पजहंति, ते तओ आइयं विप्पजहित्ता धावरत्ताए पच्चायंति । थावरावि च॑ति थावरा थावरसंभारकडेणं कम्मुणा णामं च णं अन्भुवगयं भवइ, धावराज्यं च णं पलिक्खीणं भवइ, थावरकायट्टिया ते तओ आउयं विप्पजहंति तओ आयं विप्पजहित्ता भुजो परलोइयत्ताए पञ्चायति, ते पाणावि बुचंति, ते तसावि बुचति, ते महाकाया ते चिरद्विइया ॥ (सूत्रं ७६ ) 'बसा अपि द्वीन्द्रियादयोऽपि सा इत्युच्यन्ते च त्रसाः ससंभारकृतेन कर्मणा भवन्ति, संभारो नामावश्यंतया कर्मणो For Parts Only ~359~ ७ नाड न्दीयाध्य. ॥४१४॥
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy