________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७१], नियुक्ति: [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
नालन्दीयाध्य.
प्रत सूत्रांक
eseseseeee
||७१||
॥४०९॥
सूत्रकृताङ्गे 18| भगवान् गौतमस्वामी श्रीवर्धमानखामिगणधरो विहरति । अथानन्तरं भगवान् गौतमखामी तस्मिन्नारामे सह साधुभिर्व्यवस्थितः, २ श्रुतस्क- 'अथ' अनन्तरं णमिति वाक्यालङ्कारे उदकाख्यो निर्ग्रन्थः पेढालपुत्रः 'पाश्र्थापत्यस्य' पार्श्वस्वामिशिष्यस्थापत्यं-शिष्यः पार्था- न्ध शाला- पत्यीयः, स च मेदायों गोत्रेण, येनैवेति सप्तम्यर्थे तृतीया, यसां दिशि यसिन्वा प्रदेशे भगवान् श्रीगौतमखामी तस्यां दिशि कीयावृत्तिः
तसिन्या प्रदेशे समागत्येदं-वक्ष्यमाणं प्रोवाचेति । अत्र नियुक्तिकारोऽध्ययनोत्थानं तात्पर्य च गाथया दर्शयितुमाहपासावचिजो पुच्छियाइओ अजगोयमं उदगो । सावगपुच्छा धम्म सोउं कहियंमि उवसंता ॥ २०५॥ पार्श्वनाथशिष्य उदकाभिधान आर्यगौतम पृष्टवान् , किं तत् ? -श्रावकविषयं प्रश्नं, तद्यथा-भो इन्द्रभूते ! साधोः श्रावकाणुव्रतदाने सति स्थूलपाणातिपातादिविषये तदन्येषां सूक्ष्मवादराणां प्राणिनामुपधाते सत्यारंभजनिते तदनुमतिप्रत्ययजनितः कर्मपन्धः कसान भवति , तथा स्थूलप्राणातिपातवतिनस्तमेव पयोयान्तरगर्त व्यापादयतो नागरिकवधनिवृत्तस तमेव बहिास्य | व्यापादयत इव तद्वतभङ्गजनितः कर्मबन्धः कसान भवतीत्येतत्प्रश्नस्योत्तरं गृहपतिचौरग्रहणविमोक्षणोपमया दत्तवान् , तब श्रावकप्रश्नस्यौपम्यं गौतमखामिना कथितं श्रुखोदकाख्यो निर्ग्रन्थः 'उपशांतः' अपगतसंदेहः संवृत्त इति । साम्प्रतं सूत्रमनुस्रियते'स' उदको गौतमखामिसमीपं समागत्य भगवन्तमिदमवादीत् , तद्यथा-आयुष्मन्गौतम! 'अस्ति मम वियते कश्चित्पदेशः प्रष्टव्यः' तत्र संदेहात् , तं च प्रदेशं यथाश्रुतं भवता यथा च भगवता संदर्शितं तथैव मम 'व्यागृणीहि प्रतिपादय । एवं पृष्टः स चार्य भगवान् , यदिवा सह बादेन सबादं पृष्टः सद्वाचं वा-शोभनभारतीकं वा प्रश्नं पृष्टा, तमुदकं पेढालपुत्रमेवमवादीत् ।
दीप
अनुक्रम [७९६]
॥४०९॥
Poor
SAREarattininiesharikomal
~349~