SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७१], नियुक्ति: [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||७|| B000wasasraeo2000 तयथा-अपिचायुष्मन्बुदक ! श्रुला भवदीयं प्रश्नं निशम्य च-अवधार्य च गुणदोषविचारणतः सम्यगासे, तदुच्यता विश्रब्धं भवता खाभिप्रायः 'सवाय' सद्वाचं चोदका, सवादं सदाचं वोदकः पेढालपुत्रो भगवन्त गौतममेवमवादीत् ॥ आउसो ! गोयमा अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंधा तुम्हाणं पवयर्ण पवयमाणा गाहावई समणोवासगं उवसंपनं एवं पचक्खाति–णण्णत्व अमिओएणं गाहावइचोरगहणविमोकखणयाए तसेहिं पाणेहिं णिहाय दंडं, एवं पहं पच्चक्खंताणं दुप्पच्चक्खायं भवइ, एवं ण्हं पचक्खावेमाणाणं दुपञ्चक्खाविय भवइ, एवं ते परं पञ्चक्खावेमाणा अतियरंति सयं पतिण्णं, कस्स णं सं हे, संसारिया खलु पाणा धावरावि पाणा तसत्ताए पञ्चायंति, तसावि पाणा थावरत्साए पचायंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उवववति, तसकायाओ विष्पमुच्चमाणा धावरकायंसि उववजंति, तेर्सि च णं थावरकार्यसि उपवण्णाणं ठाणमेयं धत्तं ॥ (स.७२) एवं ण्हं पञ्चक्वंताणं सुपचक्खायं मवह, एवं ण्हं पञ्चक्खावेमाणाणं सुपचक्खावियं भवह, एवं ते परं पञ्चक्खावेमाणा णातियरंति सयं पइपणं, णण्णस्थ अभिओगेणं गाहावदचोरग्गहणविमोक्खणयाए तसभूएहिं पाणेहिं णिहाय दंड, एवमेव सह भासाए परक्कमे विजमाणे जे ते कोहा वा लोहा वा परं पच्चक्खावेंति अयंपि णो उवएसे णो णेआउए भवइ, अवियाई आउसो! गोयमा! तुन्भपि एवं रोयइ? (म.७३) सवायं भगवं गोयमे ! उदयं पेढालपुत्तं एवं वयासी-आउसंतो! उदगा नो खलु अम्हे एयं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खंति seatselserseseetaerdestsee दीप अनुक्रम [७९६] ~350~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy