________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [६९], नियुक्ति: [२०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६९]
Kापनेन दानधर्ममधिकृत्याह-'समणे निग्गंधे इत्यादि, सुगम यावत् पडिलाभेमाणे ति, साम्प्रतं तस्यैव शीलतपोभावनात्मक
धर्ममावेदयन्नाह–'बहूहि'मित्यादि, बहुभिः शीलवतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा यथापरिगृहीतैश्च तपःकर्मभिरास्मानं भावयन् , एवं चानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठति चः समुच्चये णमिति वाक्यालङ्कारे ।।
तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरिवाए उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नाम उद्गसाला होस्था, अणेगखंभसयसन्निविट्ठा पासादीया जाव पडिरूवा, तीसे णं सेसदविपाए उद्गसालाए उत्तरपुरच्छिमे दिसिभाए, एत्थणं हत्यिजामे नाम वणसंडे होत्था,किण्हे वण्णओ वणसंडस्स||(स.७०) तस्सिं च णं गिहपदेसंमि भगवं गोयमे बिहरह, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपुत्ते भगवं पासावचिजे निपंठे मेयजे गोतेणं जेणेव भगवं गोयमे तेणेव उवागच्छा, उवागच्छदत्ता भगवं गोयम एवं वयासी-आउसंतो! गोयमा अत्थि खलु मे केइ पदेसे पुच्छियवे, तं च आउसो! अहासुर्य अहादरिसियं मे वियागरेहि सवार्य, भगवं गोयमे उदयं पेढालपुत्तं एवं बयासी-अवियाइ आउसो! सोचा निसम्म जाणिस्सामो सवायं, उदए पेढालपुत्ते भगवं गोयमं एवं बयासी-1 (स.७१)
तस चैवंभूतस्य लेपोपासकस्य गृहपतेः संबन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि शेषद्रव्याभिधाना-गृहोपयुक्तशेषद्रव्येण || | कता शेषद्रव्येत्येतदेवाभिधानमस्सा उदकशालायाः, सैर्वभूताऽऽसीदनेकस्तम्भशतसनिविष्टा प्रासादीया दर्शनीयाऽभिरूपा प्रति-|| रूपेति, तस्यायोचरपूर्वदिग्विभागे हस्तियामाख्यो वनखण्ड आसीत् , कृष्णावभास इत्यादिवर्णकः ।। तसिंध बनखण्डगृहप्रदेशे |
दीप अनुक्रम [७९४]
~348~