SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [६९], नियुक्ति: [२०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१९] मूत्रकृताने २ श्रुतस्कन्धे शीलाकीयावृत्तिः I૪૦૮ दीप अनुक्रम [७९४] 2cerpesesepecesesedes एवमतो लब्धः--उपलब्धोऽर्थः परमार्थरूपो येन स लब्धार्थी ज्ञाततत्व इत्यर्थः, तथा गृहीतः स्वीकृतोऽर्थों-मोक्षमार्गरूपो येन । नाल|स गृहीतार्थः, तथा-विशेषतः पृष्टोऽर्थों येन स पृष्टार्थो, यत एवमतो विनिचितार्थः ततोऽभिगत:-पृष्टनिर्वचनतः प्रतीतोऽयोंन्दीयाध्य. येन सोऽभिगतार्थः, तथास्थिमिञ्जा-अस्थिमध्यं यावत् स धर्मे प्रेमानुरागेण रक्तः अत्यन्तं सम्यक्सवासितान्तश्वेता इतियावत् , | एतदेवाविर्भावयवाह-'अयमाउसो'इत्यादि, केनचिद्ध सर्वेखं पृष्टः सन्नेतदाचष्टे, तद्यथा-भो आयुष्मभिदं नन्थं मीनीन्द्रप्रवचनमर्थः-सद्भतार्थः तथाप्ररूपणतया, तथेदमेवाह-अयमेव परमार्थः, कपतापच्छेदैरस्यैव शुद्धखेन निषेटितखान , शेषस्तु | सर्वोऽपि लौकिकतीथिंकपरिकल्पितोऽनर्थः, तदनेन विशेषणकदम्बकेन सम्यक्त्रगुणाविष्करणं कृतं भवति । साम्प्रतं तस्यैव सम्य-|| ग्दर्शनशानाभ्यां कृतो यो गुणस्तदाविष्करणायाह-'उस्सिय'इत्यादि, उच्छृतं-प्रख्यात स्फटिकवनिर्मलं यशो यस्थासावुचिन्त-161 स्फटिकः, प्रख्यातनिर्मलयशा इत्यर्थः, तथाऽग्रावृतम्-अस्थगितं द्वार-गृहमुखं यस्य सोमायतद्वारः, इदमुक्तं भवति-गृह प्रविश्य परतीर्थिकोऽपि यद्यत्कथयति तदसौ कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं सम्यक्त्वाच्यावपितु शक्यत इतियावत् , तथा राज्ञां वल्लभान्तःपुरद्वारेषु प्रवेष्टुं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानि स्थानानि |भाण्डागारान्तः पुरादीनि तेष्वप्यसौ प्रख्यातश्रावकाख्यगुणवेनास्खलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु तिथिखूपदिष्टासु-महा- II कल्याणकसंबन्धितया पुण्यतिथिखेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिवित्यर्थः, एवंभूतेषु धर्म-शा दिवसेषु सुष्टु-अतिशयेन प्रतिपूर्णी यः पौषधो-त्रताभिग्रहविशेषस्तै प्रतिपूर्णम्-आहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषध-4 मनुपालयन् संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति । साम्प्रतं तस्यैवोत्तरगुणख्या ~347~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy