SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [६९], नियुक्ति: [२०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: see प्रत सूत्रांक [६८] दीप अनुक्रम [७९३] 18| तब विक्षिप्तप्रचुरभक्तपानो बहुदाखादिपरिवृतो बहुजनस्यापरिभूतश्वासीत् । तदियता विशेषणकदम्बकेनैहिकगुणा विष्करणेन | द्रव्यसंपदभिहिता ।। अधुनाऽऽमुष्मिकगुणाविर्भावेन भावसंपदभिधीयते से णं लेचे नाम गाहावई समणोवासए यावि होत्था, अभिगयजीवाजीवे जाव विहरह, निग्गंथे पावयणे निस्संकिए निकंखिए निवितिगिच्छे लद्धढे गहियढे पुच्छियट्टे विणिच्छियटे अभिगहियवे अट्टिमिजापेमाणुरागरत्ते, अयमाउसो ! निग्गंधे पावयणे अयं अहे अयं परम? सेसे अणद्वे, उस्सियफलिहे अप्पावयदुवारे चिपत्तंतेउरप्पवेसे चाजद्दसट्टमुद्दिद्वपुण्णमासिणीसु पडिपुन्नं पोसह सम्म अणुपालेमाणे समणे निग्गंधे तहाविहेणं एसणिजेणं असणपाणखाइमसाइमणं पडिलाभेमाणे बहहिं सीलबयगुणविरमणपञ्चक्वाणपोसहोषवासेहिं अप्पाणं भावेमाणे एवं च णं विहरद ॥ (सू०६९)॥ णमिति वाक्यालङ्कारे, स लेपाख्यो गृहपतिः श्रमणान्-साधूनुपास्ते-प्रत्यहं सेवत इति श्रमणोपासकः, तदनेन विशेषणेन तख जीवादिपदार्थाविर्भावकश्रुतज्ञानसंपदावेदिता भवति, एतदेव दर्शयति अभिगतजीवाजीचेत्यादिना ग्रन्थेन यावदसहायोऽपि देवासुरादिभिर्देवगणैरनतिक्रमणीयः-अनतिलहनीयोधर्मादाच्यावनीय इतियावत् , तदियता विशेषणकलापेन तस्य सम्यगज्ञानिस-11 मावेदितं भवति । साम्प्रतं तस्य विशिष्टसम्यग्दर्शनिख प्रतिपादयितुमाह-निग्गंथे' इत्यादि, 'निर्ग्रन्धे आहेते प्रवचने निर्गता शङ्का देशसर्वरूपा यस्य स निःशङ्कः, 'तदेव सत्यं निःशवं यजिनैः प्रवेदित'मित्येवं कृताध्यवसायः, तथा निर्गता कासा-अन्यान्यदर्शनग्रहणरूपा यथासौ निराकासः, तथा निर्गता विचिकित्सा-चित्तविलतिर्विद्वज्जुगुप्सा वा यस्यासी निर्षिचिकित्सो, यत Cotesese ~346~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy