________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [६८], नियुक्ति: [२०४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
७नाल
सूत्रकृताले २ श्रुतस्क
प्रत सूत्रांक
न्धे शीला
कीयावृत्तिः
[६८]
॥४०७॥
अहे दित्ते विसे विच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बद्धणबहुजायरूबरजते आओगपओ- II गसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए याविहोत्था॥ || न्दीयाध्य.
अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते मूत्रमिदम्-आदानवान् धर्ममदाहरेत , धर्मश्च ।। साधुश्रावकभेदेन द्विधा, तत्र पूर्वोक्तनाद्वयेन प्रायः साधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते । परम्परसूत्रसंच-18 |न्धस्त्वयं-'बुध्येते'त्येतदादि सूत्र, किं तत्र बुध्येत', यदेतद्वक्ष्यत इति । सूत्रार्थस्वयं-सप्तम्यर्थे तृतीया, यसिन्काले यसिंथावसरे | राजगृहं नगर यथोक्तविशेषणविशिष्टमासीत् , तस्मिन् काले तसिंश्च समये इदमभिधीयते । राजगृहमेव विशिनष्टि-प्रासादाः | संजाता यसिंस्तत्प्रासादितमाभोगमद्वा, अत एव दर्शनीयं-दर्शनयोग्यं दृष्टिसुखहेतुवात् , तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपं, | तथाऽप्रतिरूपमनन्यसदृशं, प्रतिरूपं वा-प्रतिबिम्ब वा वर्गनिवेशस्य, तदेवंभूतं राजगृहं नाम नगरं 'होत्य'त्ति आसीत् । यद्यपि | तत्कालत्रयेऽपि सत्तां पिभर्ति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्तं । तस्य च राजगृहस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दा नाम बाहिरिका आसीत्, सा चानेकभवनशतसनिविष्टा-अनेकभवनशतसंकीर्णेत्यर्थः ॥ तस्यां च लेपो नाम 'गृहपतिः' कुटुम्बिक आसीत् ,स चान्यो दीप्त:-तेजस्वी 'विसः सर्वजनविख्यातो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णो बहुधनबहुजातरूपरजतः
॥४०७॥ आयोगा:-अर्थोपाया यानपात्रोष्ट्रमंडलिकादयः तथा प्रयोजनं प्रयोगः-प्रायोगिकलं तैरायोगायोगैः संप्रयुक्तः समन्वितः, तथेतश्चे-18
दीप अनुक्रम [७९३]
दीयमा
आभोगव.प्र. वरुणच्छत्रयायोरिति यमबदा मूलपाठे तु परिपूर्णतावत् ।
SARERatunintennational
~345~