________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-५५], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
आर्द्रकी
प्रत सूत्रांक ||५५|
सूत्रकृताङ्गे
ताई । तरिउं समुदं व महाभवोघं, आयाणवं धम्ममुदाहरेजा ॥ ५५ ॥ त्तियेमि, इति अबइजणाम छ?२ श्रुतस्क
मज्झयणं समत्तं ।। न्धे शीला- संवत्सरेणैकैकं प्राणिनं प्रतोऽपि प्राणातिपातादनिवृत्तदोषास्ते भवन्ति, आशंसादोषश्च भवतां पश्चेन्द्रियमहाकायसत्त्ववधपरायणा-18 कीयावृतिः नामतिदुष्टो भवति, साधूनां तु सूर्यरश्मिप्रकाशितषीथिषु युगमात्रदृष्ट्या गच्छतामीर्यासमितिसमिताना द्विचत्वारिंशदोषरहितमाहा॥४०४॥
रमन्वेषयतां लाभालाभसमवृत्तीनां कुतस्त्य आशंसादोपः पिपीलिकादिसच्चोपघातो वेत्यर्थः, स्तोकसचोपघातेनैवंभूतेन दोषाभावो भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि खारम्भदेशवर्तिन एव प्राणिनो प्रन्ति शेषाणां च जन्तूनां क्षेत्रकालव्यवहितानां | भवद मित्रायेण वधेन प्रवृत्ताः, यत एवं तसात्कारणात्स्यादेवं 'स्तोक मिति खल्पं यस्मात् नन्ति ततस्तेऽपि दोषरहिता इति ॥५३॥ साम्प्रतमार्द्रककुमारो हस्तितापसान्दूषयिखा तदुपदेष्टारं दूषयितुमाह-'संवच्छरेणे'त्यादि, श्रमणानां यतीनां व्रतानि श्रमणबतानि ते ध्वपि व्यवस्थिताः सन्त एकैकं संवत्सरेणापि ये मन्ति ये चोपदिशन्ति तेऽनायाः, असत्कर्मानुष्ठायित्वात् , तथा आत्मानं परेषां || चाहितास्ते पुरुषाः, बहुवचनमापखात् , नताशाः केवलिनो भवन्ति, तथाहि-एकस्य प्राणिनः संवत्सरेणापि धाते येऽन्ये पिशि
ताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति ते तैः प्राणिवधोपदेष्टुमिन दृष्टाः, न च तैनिरवद्योपायो माधु-18 कर्या वृच्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्टविवेकरहितामेति । तदेवं हस्तितापसान्निराकृत्य भगवदन्तिकं |
गच्छन्तमाईककुमार महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः सर्वलक्षणसंपूर्णों वनहस्ती समुत्पन्न-1 । तथाविधविवेको चिन्तयत्-यथाध्यमाईककुमारोऽपाकृताशेषतीर्थिको निष्प्रत्यूह सर्वज्ञपादपद्मान्तिक वन्दनाय प्रजति तथाऽहमपि
eacoctorestsesence
दीप अनुक्रम [७९२]
॥४०४॥
~3394