SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-५५], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||५५| | यद्यपगताशेषबन्धनः स्यां तत एनं महापुरुषमाककुमारं प्रतिबुद्धतस्करपश्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्धितं परमया ॥ भक्त्यैतदन्तिकं गला बन्दामीत्येवं यापदसी हस्ती कृतसंकल्पस्तावत्रटवटादिति त्रुटितसमस्तबन्धनः सभाककुमाराभिमुखं प्रदत्त-18 कर्णतालस्तथोर्ध्वप्रसारितदीर्घकरः प्रधावितः, तदनन्तरं लोकेन कृतहाहारवगर्भकलकलेन पूत्कृतं-यथा धिरु कष्टं हतोऽयमाईककमारो महर्षिहापुरुषः, तदेवं प्रलपन्तो लोका इतश्वेतश्च प्रपलायमानाः (सन्ति), असावपि वनहस्ती समागत्याककुमारसमीपं भक्ति-18 संभ्रमावनताग्रभागोत्तमाङ्गो निवृत्तकर्णतालस्त्रिः प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतच्चरणयुगलः सुप्रणिहित-18 मनाः प्रणिपत्य महर्षि वनाभिमुखं ययाविति । तदेवमाककुमारतपोऽनुभावाद्वन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपद: श्रेणि-2 श्रीकराजस्तमाककुमारं महर्षि तत्तपाप्रभावं चाभिनन्धाभिवन्य च प्रोवाच-भगवन्नाश्चर्यमिदं यदसौ वनहस्ती ताम्बिधाच्छनाइच्छेवाङ्गलाबन्धनाधुष्मत्तपःप्रभावान्मुक्त इत्येतदतिदुष्करमित्येवमभिहिते आईककुमारः प्रत्याह-भोः श्रेणिकमहाराज! नैत-18 दुष्करं यदसौ वनहस्ती बन्धनान्मुक्ता, अपि खेतदुष्करं यत्स्नेहपाशमोचनं, एतञ्च प्राशनियुक्तिगाथया प्रदर्शितं । सा चेय| "ण दुकर वा णरपासमोयणं, गवस्स मत्तस्स वर्णमि राय !| जहा उ चत्तावलिएण तंतुणा, मुदुक्करं मे पडिहाइ मोयणं ॥१॥ एवमाककुमारो राजानं प्रतियोध्य तीर्थकरान्तिकं गवाऽभिवन्ध च भगवन्तं भक्तिभरनिभेर आसांचक्रे, भगवानपि तानि पञ्चापि शतानि प्रवाज्य तच्छिष्यखेनोपनिन्य इति ।।५४।। साम्प्रतं समस्ताध्ययनार्थोपसंहारार्थमाह-'बुद्धस्से त्यादि, 'बुद्धः' अवगततत्वः सर्वज्ञो वीरवर्द्धमानस्वामी तस्याशया-तदागमेन इमं 'समाधि' सद्धर्मावाप्तिलक्षणं अवाप्यासिंश्च समाधौ सुष्टु स्थिखा मनोवाकायैः सुप्रणिहितेन्द्रियो न मिथ्यादृष्टिमनुमन्यते, केवलं तदावरणजुगुप्सां त्रिविधेनापि करणेन विधत्ते, स एवंभूत आ दीप अनुक्रम [७९२] 8202929rama03930093erateraturesrase ccesentseeneweseseeseiseseae rajastaram.org ~340~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy