________________
आगम
(०२)
प्रत
सूत्रांक ||५२ ||
दीप
अनुक्रम [७८९]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ६ ], उद्देशक [ - ], मूलं [गाथा - ५२ ], निर्युक्तिः [२००] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित
आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
- शोभनस्वरूपमपि सत् तदसर्वज्ञैः -- अर्वाग्दर्शिभिः 'समं' सदृशं तुल्यमुदाहृतं – उपन्यस्तं 'खमत्या' स्वाभिप्रायेण, न पुनर्यथावस्थित पदार्थनिरूपणेन, अथवाऽऽयुग्मन हे एकदण्डिन् ! 'विपर्यासमेव' विपर्ययमेवोदाहरेद् असर्वज्ञो - यदशोभनं तच्छो| मनसेनेतरच्चितरथेति, यदिवा विपर्यास इति मदोन्मत्तप्रलापवदित्युक्तं भवतीति ॥५१॥ तदेवमेकदण्डिनो निराकृत्यार्द्रककुमारो यावद्भगवदन्तिकं व्रजति वावद्धस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह- 'संवच्छरण' इत्यादि, हस्तिनं व्यापाद्यात्मनो वृत्ति कल्पयन्तीति हस्तितापसास्तेषां मध्ये कथिद्धतम एतदुवाच तद्यथा--मो आर्द्रककुमार ! सश्रुतिकेन सदाऽल्पबहुत्वमालोचनीयं तत्र ये अभी तापसाः कन्दमूलफलाशिनस्ते बहूनां सत्त्वानां स्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपघाते वर्त्तन्ते, येऽपि च भैक्ष्येणात्मानं वर्तयन्ति तेऽप्याशंसादोपदूषिता इतश्चेतश्चाटाव्यमानाः पिपीलिकादिजन्तूनां उपघाते वर्तन्ते, वयं तु संवत्सरेणापि अपिशब्दात् षण्मासेन चैकैकं हस्तिनं महाकायं बाणप्रहारेण व्यापाद्य शेषसत्त्वानां दयार्थमात्मनो 'वृत्ति' वर्त्तनं | तदामिषेण वर्षमेकं यावत्कल्पयामः, तदेवं चयमल्पसच्त्वोपघातेन प्रभूततरसत्त्वानां रक्षां कुर्म इति ॥ ५२ ॥ साम्प्रतमेतदेवार्द्रककुमारो हस्तितापसमतं दूषयितुमाह
anand
संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा । सेसाण जीवाण वहेण लग्गा, सिया यथो गिहिणोऽवि तम्हा ॥ ५३ ॥ संवच्छरेणावि य एगमेगं, पाणं हणंता समणवसु । आयाहिए से पुरिसे अणजे, ण तारिसे केवलिणो भवति ॥ ५४ ॥ बुद्धस्स आणाऍ इमं समाहिं, असि सुठिया तिविण
For Parts Only
~338~