________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-५०], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
आर्द्रकी
या०
प्रत सूत्रांक ||५०||
कीयावृत्तिः8
అలాంటి
दीप अनुक्रम [७८७]
सूत्रकृताङ्गे 'घोरे' भयानके संसारसागरे 'अणोरपारेति अर्वाग्भागपरभागवर्जितेऽनाधनन्ते इति, एवंभूते संसारार्णवे आत्मानं प्रक्षिपन्तीति- २ श्रुतस्क
यावत् ॥ ४९ ॥ साम्प्रतं सम्यगज्ञानवतामुपदेष्टणां गुणानाविर्भावयन्नाह–'लोय'मित्यादि, 'लोकं' चतुर्दशरज्ज्वात्मकं केव-18 न्धे शीला
| लालोकेन केवलिनो विषिधम्-अनेकप्रकार जानन्ति-विदन्तीह-अस्मिन् जगति, प्रकर्षण जानाति प्रज्ञः, पुण्यहेतुवाद्वा पुण्यं,
| तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्त 'धर्म' श्रुतचारित्ररूपं ये तु परहितैषिणः 'कथयन्ति' प्रतिपादयन्ति ते MRI महापुरुषाः स्वतः संसारसागरं तीर्णाः, परं च तारयन्ति सदुपदेशदानत इति । केवलिनो लोकं जानन्तीत्युक्तेऽपि यत्पुनहानेने
|त्युक्तं तद् बौद्धमतीच्छेदेन ज्ञानाधार आत्मा अस्तीति प्रतिपादनार्थमिति, एतदुक्तं भवति-यथा देशिका सम्पगमार्गज्ञ आत्मानं || | परं च तदुपदेशवर्तिनं महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति, एवं केवलिनोऽप्यात्मानं परं च संसारकान्ताराचिस्तारयन्तीति ॥ ५० ॥ पुनरप्याककुमार एवमाह
जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया । उदाहडं तं तु समं मईए, अहाजसो विप्परि- 8 यासमेव ।। ५१॥ संवच्छरेणावि य एगमेग, बाणेण मारेउ महागयं तु । सेसाण जीवाण दयट्टयाए, वासं वयं वित्ति पकप्पयामो ॥५२॥
असर्वज्ञप्ररूपणमेवंभूतं भवति, तद्यथा-ये केचित्संसारान्तर्वतिनोऽशुभकर्मणोपपेताः-समन्वितास्तद्विपाकसहाया 'गर्हितं' निन्दित 18| जुगुप्सितं निर्विवेकिजनाचरितं 'स्थान' पदं कर्मानुष्ठानरूपमिह-असिन् जगत्यासेव(बस)न्ति-जीविकाहेतुमाश्रयन्ति, तथा
|| ये च सदुपदेशवर्तिनो लोकेऽस्मिन् 'चरणेन' विरतिपरिणामरूपेणोपपेताः-समन्विताः, तेषामुभयेषामपि पदनुष्ठानं-शोभना
వారి
॥४०३॥
~337~