SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-११], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||११|| ececededeseseesecaceaeces दीप अनुक्रम [७४८] पाज ॥ ११॥ ते अन्नमन्नस्स उ गरहमाणा, अक्खंति भो समणा माहणा य । सतो य अस्थी असतो य पत्थी, गरहामो दिढि ण गरहामो किंचि ॥ १२॥ ण किंचि रूवेणऽभिधारयामो, सदिहिमग्गं तु करेमु पाउं । मग्गे इमे किहिए आरिएहिं, अणुत्तरे सप्पुरिसेहिं अंजू ॥ १३॥ उर्दू अहेयं तिरिय दिसासु, तसा य जे धावर जे य पाणा । भूयाहिसंकाभि दुगुंछमाणा, णो गरहती बुसिमं किंचि लोए ॥ १४ ॥ (म०) 'इमां' पूर्वोक्तां वाचं तुशब्दो विशेषणार्थः ख 'प्रादुष्कुर्वन् प्रकाशयन् सर्वानपि प्रावादुकान् 'गर्हसि जुगुप्ससे, यसा(त्सर्वेऽपि तीथिका बीजोदकादिभोजिनोऽपि संसारोच्छित्तये प्रवर्तन्ते, ते तु भवता नाभ्युपगम्यन्ते, ते तु प्रावादुकाः पृथक् पृथक् । खीयां स्वीयां दृष्टिं प्रत्येकं वदर्शनं कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति । यदिवा श्लोकपबार्द्धमाककुमार आह-सर्वेऽपि % प्रावादुका यथावस्थित खदर्शनं प्रादुरकुर्वन्ति, तत्प्रामाण्याच वयमपि स्वदर्शनाविभावनं कुर्मः, तथाहि-अप्रासुकेन बीजोदका| दिपरिभोगेन कर्मबन्ध एव केवलं न संसारोच्छेद इतीदमसदीयं दर्शनम् , एवं व्यवस्थिते कात्र परनिन्दा को वाऽऽत्मोत्कर्ष इति । ॥११॥ किं च--'ते अण्णमण्णस्से'त्यादि, 'ते' प्रावादुकाः 'अन्योऽन्यस्य' परस्परेण तु खदर्शनप्रतिष्ठाशया परदर्शनं गह|माणाः खदर्शनगुणानाचक्षते, तुशब्दात्परस्परतो व्याहतमनुष्ठानं चानुतिष्ठन्ति, ते च 'श्रमणा' निग्रन्धादयो 'ब्राह्मणा'द्विजा| तयः सर्वेऽप्येते वकं पदं समर्थयन्ति परकीयं च दुपयन्ति । तदेव पश्चाद्धेन दर्शयति-'खत' इति खकीये पक्षे स्वाभ्युपग-|| K मेऽस्ति पुण्यं तत्कार्य च खर्गापवर्गादिकमस्ति, अवतश्च-पराभ्युपगमाच नास्ति पुण्यादिकमित्येवं सर्वेऽपि तीथिकाः परस्परच्या-18 घातेन प्रवृत्ताः, अतो वयमपि यथावस्थिततचनरूपणतो युक्तिविकलखादेकान्तदृष्टिं 'गहोमो'जुगुप्सामो-न बसावेकान्तो eeeeeeeeeeeeeeeee ~314~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy