________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-१०], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
न्धे शीला-
च्छ्रमणलक्षण
||१०||
दीप अनुक्रम [७४७]
मत्रताले भवन्तीति ।। ७॥ एतत्परिहतुकाम आह-'सीतोदग'मित्यादि, 'एतानि' प्रागुपन्यस्तानि अप्रासुकोदकपरिभोगादीनि प्रति-8 आईका२ श्रुतस्क
| सेवन्तोऽगारिणो-गृहस्थास्ते भवन्ति अश्रमणाश्च-अप्रवजिताश्चैवं जानीहि, यतः-'अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमलुब्धता' इत्येत्त- ध्ययन.
|च्छ्रमणलक्षणं, तचैषां शीतोदकवीजाऽऽधाकर्मस्त्रीपरिभोगवतां नास्तीत्यतस्ते नामाकाराभ्यां श्रमणा न परमार्थानुष्ठानत इति ॥८॥ कीयावृतिः
पुनरप्याक एवैतहूषणायाह-स्थादेतद्भवदीयं मत-यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपश्चरणपीडिताच तत्कथं ते न ॥३९१॥
तपखिन इत्येतदाशवाईक आह-यदि बीजाद्युपभोगिनोऽपि श्रमणा इत्येवं भवताऽभ्युपगम्यते एवं तीगारिणोऽपि-गृहस्थाश्रमणा भवन्तु, तेषामपि देशिकावस्थायामासावतामपि निष्किश्चनतर्यकाकिविहारिवं क्षुत्पिपासादिपीडनं च संभाव्यते । अत आह'सेवंति उ तुरवधारणे सेवन्त्येव 'तेऽपि' गृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति ॥ ९॥ पुनरप्याको बीजोदकादिभो-10
जिनां दोषाभिधित्सयाऽह-जे यावी'त्यादि, ये चापि 'भिक्षवः प्रबजिता वीजोदकभोजिनः सन्तो द्रव्यतो ब्रह्मचारिणोऽपि || भिक्षा चाटन्ति जीवितार्थिनस्ते तथाभूता 'ज्ञातिसंयोग' खजनसंबन्धं विप्रहाय'त्यक्खा कायान् कायेषु वोपगच्छन्तीति
कायोपगास्तदुपमईकारम्भप्रवृत्तवात् संसारस्यानन्तकरा भवन्तीति, इदमुक्तं भवति-केवलं स्त्रीपरिभोग एव तैः परित्यक्तोऽसावपि द्रव्यतः, शेषेण तु बीजोदकाद्युपभोगेन गृहस्थकल्पा एव ते, यत्तु भिक्षाटनादिकमुपन्यस्त तेषां तद्गृहस्थानामपि केषाश्चित्संभा| व्यते, नैतावता श्रमणभाव इति ॥१०॥ अधुनैवदाकर्ण्य गोशालकोऽपरमुत्तरं दातुमसमर्थोऽन्यतीथिकान्सहायान् विधाय
101॥३९॥ सोल्लुण्ठमसारं वक्तुकाम आह- इमं वयं तु तुम पाउकुवं, पावाइणो गरिहसि सब एव । पावाइणो पुढो कियंता, सयं सयं दिवि करेंति
Peedees
SARERainintenaraana
weredturary.com
~3134