________________
आगम
(०२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[७४३]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ६ ], उद्देशक [-], मूलं [गाथा-६], निर्युक्तिः [२००]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
| इति वा कचित्पाठः, प्रज्ञावानेतत्प्रतिपादितवानिति । किंभूतोऽसौ ? - लवं कर्म तस्माद् 'अवसक्कर'ति अवसर्पणशीलोऽवसप श्राम्यतीति श्रमणः - तपश्चरणयुक्त इत्येतदहं ब्रवीमि स्वयमेव च भगवान्पञ्च महाव्रतोपपन्न इन्द्रियनोइन्द्रियगुप्तो विरतवासी लवावसप्पी सन् स्वतोऽन्येषामपि तथाभूतमुपदेशं दत्तवानित्येतद् ब्रवीमीति । यदिवाऽऽर्द्धककुमारवचनमाकर्ण्यासौ गोशालकस्तत्यतिपक्षभूतं अर्थ वक्तुकाम इदमाह - इत्येतद्वक्ष्यमाणं यदहं ब्रवीमि तच्छृणु । समिति ॥ ६ ॥ यथाप्रतिज्ञातमेवाह गोशालक :सीओदगं सेव बीयकार्य, आहायकम्मं तह इत्थियाओ। एगंतचारिस्सिह अम्ह धम्मे, तबस्सिणो णाभिसमेति पावं ॥ ७ ॥ सीतोद्गं वा तह बीयकार्य, आहायकम्मं तह इत्थियाओ। एयाई जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ॥ ८ ॥ सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंतु। अगारिणोऽवी समणा भवंतु, सेवंति उ तंवि तहष्पगारं ॥ ९ ॥ जे यावि बीओदगभोति भिक्खू, भिक्खं विहं जायति जीविथट्टी । ते णातिसंजोगमविष्पहाय, कायोवगा अंतकरा भवंति ॥ १० ॥ भवतेदमुग्राहितं - परार्थं प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहस्तथा शिष्यादिपरिकरो धर्मदेशना च न दोषायेति यथा तथाऽसाकमपि सिद्धान्ते यदेतद्वक्ष्यमाणं तन्न दोषायेति । शीतं च तदुदकं च शीतोदकम् - अप्रासुकोदकं तत्सेवनं परिभोगं करोतु, तथा वीजकायोपभोगमा धाकर्माश्रयणं स्त्रीप्रसङ्गं च विदधातु, अनेन च खपरोपकारः कृतो भवतीत्यसदीये धर्मे प्रवृत्तस्य 'एकान्तचारिणः' आरामोद्यानादिष्वेका किविहारोद्यतस्य तपखिनो 'नाभिसमेति' न संबन्धमुपयाति 'पापम्' अशुभकर्मेति, इदमुक्तं भवति एतानि शीतोदकादीनि यद्यपी पत्कर्मबन्धाय तथापि धर्माधारं शरीरं प्रतिपालयत एकान्तचारिणस्तपखिनो बन्धाय न
Internationa
For Pal Pal Use Only
~312~