________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [६], उद्देशक -, मूलं [गाथा-६], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
आर्द्रकाध्ययन.
प्रत सूत्रांक ||६||
दीप अनुक्रम [७४३]
मनकता भगवानात्यन्तिकरागद्वेषप्रहाणादेकाक्यपि जनपरिवृतोऽप्येकाकी, न तस्य तयोरवस्थयोः कश्चिद्विशेोऽस्ति, तथा चोक्तम्-"रागद्वेषी २ श्रुतस्क- विनिर्जित्य, किमरण्ये करिष्यसि । अथ नो निर्जितावेती, किमरण्येकरिष्यसि ॥१॥" इत्यतो बाबमनङ्गमान्तरमेव कषायज- न्धे शीला-
Iयादिकं प्रधानं कारणमिति स्थितम् ।। ४ ।। अपगतरागद्वेषस्य प्रभापमाणस्यापि दोषाभावं दर्शयितुमाह-तस्य भगवतोऽपगतपनघा-18 कीयावृत्तिः तिकलङ्कस्योत्पन्नसकलपदार्थावि विज्ञानस्य जगदभ्युद्धरणप्रवृत्तस्पैकान्तपरहितप्रवृत्तस्य खकार्यनिरपेक्षस्य धर्म कथयतोऽपि ॥३९ ॥
तुशब्दस्यापिशब्दार्थत्वात् नास्ति कविदोषः । किंभूतस्येत्याह-क्षान्तस्य शान्तिसंपन्नस्यानेन क्रोधनिरासमाह, तथा 'दान्तस्य' | उपशान्तस्पानेन तु मानव्युदासं, तथा जितानि स्वविषयप्रवृत्तिनिषेधेनेन्द्रियाणि येन स जितेन्द्रियो वश्येन्द्रियोऽनेन तु | लोभनिरासमाचष्टे, मायायास्तु लोभनिरासादेव निरासो द्रष्टव्यः, तन्मूलत्वात्तस्याः, भाषाया दोषा-असत्यासत्यामृपा-18 | कर्कशासभ्यशब्दोचारणादयस्तद्विवजेकस्य-तत्परिहर्तुंस्तथा भाषाया ये गुणा-हितमितदेशकालासंदिग्धभाषणादयस्तभिषेषकस्य ४ | सतो बुबतोऽपि नास्ति दोषः, छमस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः, समुत्पत्रकेवलस्य तु भाषणमपि गुणायेति ॥५॥ | किंभूतं धर्ममसी कथयतीत्याह 'महब्बए पंचे'त्यादि, महान्ति च तानि व्रतानि-प्राणातिपातविरमणादीनि तानि च साधूनां | प्रज्ञापितवान् , पश्चापि तदपेक्षयाऽणूनि-लघूनि ब्रतानि अणुव्रतानि पश्चैव तानि श्रावकानुद्दिश्य प्रज्ञापितवान , पश्चाश्रयान्प्राणातिपातादिरूपान् कर्मणः प्रवेशद्वारभूतान् तत्संबरं च सप्तदशप्रकारं संयम प्रतिपादितवान , संवरवतो हि विरतिर्भवतीत्यतो विरतिं च प्रतिपादितवान् चशब्दात्तत्फलभूती निर्जरामोक्षौ च, 'इह' अस्मिन्प्रवचने लोके वा श्रमणभावः श्रामण्यं-संपूर्णसं| यमस्तमिन् वा विधेये मूलगुणान्-महाव्रताणुव्रतरूपान् तथोत्तरगुणान्-संवरविरत्यादिरूपान् 'पूर्ण कृत्स्ने संयमे विधातथ्ये 'प्राज्ञ'
eteraceaeeee
॥३९०॥
~311~