________________
आगम
(०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-१४], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
आर्द्रकाध्ययन,
प्रत सूत्रांक ||१४||
दीप अनुक्रम [७५१]
सूत्रकताओं यथावस्थिततत्त्वाविर्भावको भवतीति, एवं च व्यवस्थिते तचस्वरूपं वयमाचक्षाणा न कंचिद्गर्हामः काणकुण्टोघट्टनादिप्रकारेण, २ श्रुतस्क-18 केवलं खपरखरूपाविर्भावनं कुर्मो, न च वस्तुस्वरूपाविर्भावने परापवादः, तथा चोक्तम्-नित्रनिरीक्ष्य बिलकण्टककीटसर्पान , न्धे शीला-19 सम्यक पथा बजेति तान्परिहत्य सर्वान् । कुज्ञानकुथुतिकुमार्गकुदृष्टिदोषान् , सम्यग्विचारयत कोऽत्र परापवाद: ॥१॥" इत्यादि। कीयात्तः यदियकान्तवादिनामेव-अस्त्येव नास्त्येव नित्यमेवानित्यमेव सामान्यमेव विशेषा एवेत्याद्यभ्युपगमवतामयं-परस्परगोरुपो दोषो, 11३९२।।
नासाकमनेकान्तवादिनां, सर्वेस्थापि सदसदादेः कथञ्चिदभ्युपगमात् । एतदेव श्लोकपधार्दैन दर्शयति-'स्वत' इति, खद्रव्यक्षे[त्रकालभावरस्ति, तथा 'परत' इति परद्रव्यादिभिनास्तीत्येवं पराभ्युपगभं दूषयन्तो गहोमोऽन्यानेकान्तवादिनः, तत्खरूपनिरूपण| तस्तु रागद्वेषविरहान किश्चिदर्हाम इति स्थितम् ।। १२॥ एतदेव स्पष्टतरमाह-न कश्चन श्रमणं ब्राह्मण वा स्वरूपेण-जुगुप्सिवाङ्गावयवोद्घटनेन जात्या तल्लिङ्गग्रहणोघट्टनेन वा 'अभिधारयामो' गर्हणाबुढ्योद्घयामः, केवलं 'स्वदृष्टिमार्ग' तदभ्युपगतं दर्शनं 'प्रादुष्कुर्मः' प्रकाशयामः, तद्यथा-"ब्रह्मा लूनशिरा हरिशि सरुग्न्यालुप्तशिश्नो हरः, सूर्योऽप्युलिखितोऽनलोऽप्पखिलभु
क् सोमः कलकादितः । खनाथोऽपि विसंस्थुलः खलु वपुःसंस्वरुपस्थैः कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि 18|॥१॥"इत्यादि । एतच तैरेव वागमे पापठ्यते वयं तु श्रोतारः केवलमिति । आर्द्रककुमार एव परपक्षं दूषयिता स्वपक्षसाध
नार्थ श्लोकपश्चार्द्धनाह-अयं 'मार्गः' पन्थाः सम्यग्दर्शनादिकः 'कीर्तितो' व्यावर्णितः, कै?-'आय' सर्वस्त्याज्यधर्मदूरवतिभिः, किंभूतो धर्मो ? नामादुत्तर:-प्रधानो विद्यत इत्यनुत्तरः पूर्वापराव्याहतखायथावस्थितजीवादिपदार्थखरूपनिरूपणाच, १ अजत प्र० कियाऽभिव्याहारे तवलयः उद्धा । २ काण कुन्टादि।
Saa02030203020363
॥३९॥
~315