________________
आगम (०२)
[भाग-4] “सूत्रकृत्" - अगसूत्र-२ (मूल+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-३३...], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||३३||
दीप
सूत्रकृताओं
| देवतावचनं सरंस्तथाविधकर्मोदयानावश्यंभाविभवितव्यतानियोगेन च प्रतिभन्नस्तया सार्द्ध भुनक्ति भोगान् , पुत्रवोल्पना, आका२ श्रुतस्क- पुनराईककुमारेणासावभिहिता-साम्प्रतं ते पुत्रो द्वितीयः अहं च स्वकार्यमनुतिष्ठामि, तया सुतच्युत्पादनार्थ कासकर्तनमारब्धं, ध्ययन. न्धे शीला- पृष्टा चासौ बालकेन-किमबैतद्भवत्या प्रारब्धमितरजनाचरितं , ततोऽसाववोचद्-यथा तव पिता प्रबजितुकामः त्वं चाद्यापि कीयावृत्तिः शिशुरसमर्थोजिने ततोऽहमनाथा स्त्रीजनोचितेनानिन्येन विधिनात्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदमारब्ध૨૮૮ાા
|| मिति । तेनापि बालकेनोत्पन्नप्रतिभया तत्कर्तितसूत्रेणव कार्य मद्धो यास्थतीति मन्मनभाषिणोपविष्ट एवासौ पिता परिवेष्टितः,
| तेनापि चिन्तितं-यावन्तोऽमी बालककृतबेष्टनतन्तवस्तावन्त्येव वर्षाणि मया गृहे स्थातव्यमिति, निरूपिताश्च तन्तवो यावद् द्वादश 1 तावन्त्येव वर्षाण्यसौ गृहवासे व्यवस्थितः, पूर्णेषु च द्वादशसु संवत्सरेषु गृहानिर्गतः प्रत्रजितश्चेति । ततोऽसौ सूत्रार्थनिष्पन्न एका18 किविहारेण विहरन् राजगृहाभिमुखं प्रस्थितः, तदन्तराले च तद्रक्षणार्थ यानि प्राक पित्रा निरूपितानि पञ्च राजपुत्रशतानि तसि-18 18 नश्वेन नष्टे राजभयाद्विलक्ष्याच न राजान्तिकं जग्मुः, तत्राटवीदुर्गे चौर्येण वृत्ति कल्पितवन्तः, तैवासौ दृष्टः प्रत्यभिज्ञातच, ते 8 |च तेन पृष्टाः-किमिति भवद्भिरेवंभूतं कर्माश्रितं , तैश्च सर्व राजभयादिकं कथितम् , आईककुमारवचनाच संबुद्धाः प्रबजिताय ।। तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसाः ब्राह्मणाश्च वादे पराजिताः । तथाककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्ता, ते च हस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता जिनवीरसमवसरणे निष्क्रान्ताः । राज्ञा च विदितवृत्तान्तेन महाकुतूहलापूरित
। ३८८॥ हदयेन पृष्टो-भगवन् ! कथं बद्दर्शनतो हस्ती निरर्गलः संवृत्त इति ?, महान् भगवतः प्रभाव इत्येवमभिहितः सन्नाककुमारोन|वीत् नवमगाथयोत्तरं-न दुष्करमेतषनरपाशर्बद्धमत्तवारणस्य विमोचनं वने राजन् ! एतत्तु मे प्रतिभाति दुष्करं यश्चतत्रावलितेन
[caeeeeeeeeeeeeeeeeseseserve
अनुक्रम [७३७]
| आर्द्रकुमार संबन्धे विशिष्ट वक्तव्यता
~307~