SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-३३...], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३३|| दीप अनुक्रम [७३७] Preseneraemedeceaeeseeeeese जातिसरणं, चिन्तितं च तेन यथा-ममाभयकुमारेण महानुपकारोऽकारि सद्धर्मप्रतिबोधत इति, ततोऽसावाईक: संजातजातिस-1 रणोऽचिन्तयत्-यस्य मम देवलोकभोगैर्यथेप्सितं संपद्यमानस्तृप्ति भूत तस्थामीभिस्तुच्छैानुपैः खल्पकालीनः कामभोगैस्तृप्तिम-श विष्यतीति कुतस्त्यमिति, एतत्परिगणय्य निर्विणकामभोगो यथोचितं परिभोगमकुर्वन् राज्ञा संजातभयेन मा कचिद्यास्पति अतः पञ्चभिः शते राजपुत्राणां रक्षयितुमारेभे, आद्रेककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानावेन प्रपलायितः । ततथ प्रब-181 ज्यां गृह्णन् देवतया सोपसर्ग भवतोऽद्यापीति भणिखा निवारितोऽप्यसावा को राज्यं तावन्न करोति कोऽन्यो मां विहाय प्रवज्यां | ग्रहीष्यतीत्यभिसंधाय तां देवतामवगणय्य प्रबजितः। विहरनन्यदाज्यतरप्रतिमाप्रतिपन्नः कायोत्सर्गव्यवस्थितो बसन्तपुरे तया देवलोकच्युतया श्रेष्ठिदुहित्राऽपरदारिकामध्यगतया रमन्त्य(ममाणय)प मम भत्त्येवमुक्ते सत्यनन्तरमेव तत्सभिहितदेवतया त्रयोद-18 |शकोटिपरिमाणा शोभनं वृतमनयेति भणिखा हिरण्यवृष्टिर्मुक्ता, तांच हिरण्यवृष्टिं राजा गृहन देवतया सद्युत्थानतो विधृतोऽभिहितं । च तया यथा-एतद्धिरण्यजातमस्या दारिकायाः नान्यस्य कस्यचिदित्यतस्तत्पित्रा सर्व संगोपितम् , आईककुमारोऽप्यनुकूलोपसर्ग इतिमखाऽऽश्वेवान्यत्र गतः, गच्छति च काले दारिकाया वरकाः समागच्छन्ति, पृष्टौ च पितरौ तया-किमेपामागमनप्रयोजन, कथितं च ताभ्यां यथैते तव वरका इति, ततस्तयोक्तं-तात ! सत्कन्याः प्रदीयन्ते नानेकशः, दत्ता चाहं तौ यत्संबन्धि हिरण्यजातं भवद्भिगृहीतं, ततः सा पित्राऽभाणि किं त्वं तं जानीपे , तयोक्तं-तत्पादगताभिज्ञानदर्शनतो जानामीति, तदेवमसौ तत्परिज्ञानार्थ सर्वस्य भिक्षार्थिनी भिक्षां दापयितुं निरूपिता, ततो द्वादशभिर्वर्षगतेः कदाचिच्चासौ भवितव्यतानियोगेन तत्रैच 80 विहरन् समायातः, प्रत्यभिज्ञातश्च तया तत्पादचिह्नदर्शनतः, ततोऽसौ दारिका सपरिवारा तत्पृष्ठतो जगाम, आर्द्रककुमारोपि aureturasurare.org | आर्द्रकुमार संबन्धे विशिष्ट वक्तव्यता ~306~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy