SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक -, मूलं [गाथा-१], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[०२, अंग सूत्र-[२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: అలవాట प्रत सूत्रांक ||१|| दीप !! सन्तुना बद्धस्य मम प्रतिमोचनमिति । स्नेहतन्तवो हि जन्तूनां दुरुच्छेदा भवन्तीति भावः । गतमार्द्रककथानकम् , नामनिष्पन्न-131 निक्षेपश्च । तदनन्तरं सूत्रानुगमेस्खलितादिगुणोपेतं सूत्रमुगारपितब्ध, तच्चेदम् --- पुराकडं अह ! इमं सुणेह, मेगंतयारी समणे पुरासी । से भिक्खुणो उवणेत्ता अणेगे, आइक्षतिहि पुढो वित्थरेणं ॥१॥ साऽऽजीविया पट्टविताऽधिरेणं, सभागओ गणओ भिक्खुमज्झे । आइक्खमाणो बहुजन्नमत्थं, न संधयाती अवरेण पुर्व ॥२।। एगंतमेवं अदुवा विहर्णिह, दोऽवण्णमन्नं न समेति जम्हा । सूत्रं यथा गोशालकेन सार्द्ध वादोऽभूदाककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते, तं च राजपुत्रकमाईककुमार प्रत्येकबुद्ध भगव-181 समीपमागच्छन्तं गोशालकोववीत्-यथा हे आर्द्रक ! यदहं ब्रवीमि तच्छृणु-'पुरा' पूर्व यदनेन भवत्तीर्थकृता कृतं, तचेद-11%81 मिति दर्शयति -एकान्ते जनरहिते-प्रदेशे चरितुं शीलमवेत्येकान्तचारी, तथा धाम्यतीति श्रमणः पुराऽऽसीत्तपश्चरणोयुक्तः, साम्प्रतं | तूप्रैस्तपवरणविशेषनिर्भसितो मां विहाय देवादिमध्यगतोऽसौ धर्म किल कथयति, तथा 'बहून्' भिक्षून् 'उपनीय' प्रभूतशि-12 प्यपरिकर कृखा भवद्विधानां च मुग्धजनानामिदानी पृथक् पृथग्विस्तरेणाचष्टे धर्ममिति शेषः ॥१॥ पुनरपि गोशालक एव | 'साजीविए'त्याचाह, येयं बहुजनमध्यगतेन धर्मदेशना युष्मद्गुरुणाऽऽरब्धा साऽऽजीविका प्रकर्षेण स्थापिता प्रस्थापिता, एकाकी विहरंल्लोकिकैः परिभूयत इतिमला लोकपक्लिनिमित्तं महान् परिकरः कृतः, तथा चोच्यते-"छत्र छात्रं पात्र वसं यष्टि च चर्च-| यति भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षापि ॥ १॥" तदनेन दम्भप्रधानेन जीविकार्थमिदमारब्धं । किंभू-19 तेन ?-अस्थिरेण, पूर्व अयं मया साईमेकाक्यन्तप्रान्ताशनेन शून्यारामदेवकुलादी वृत्ति कल्पितवात् , न च तथाभूतमनुष्ठानं | erences अनुक्रम [७३८] eneesea | आर्द्रकुमार संबन्धे विशिष्ट वक्तव्यता, मूलसूत्रस्य आरम्बः: ~308~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy