SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [५], उद्देशक [-], मूलं [गाथा-३३], नियुक्ति: [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: 5 प्रत सूत्रांक ||३३|| eseseseseseseseaee दीप अनुक्रम [७३७] दानं दक्षिणा तस्याः प्रतिलम्भ:-प्राप्तिः स दानलाभोऽस्साहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयात् मेधावी| मर्यादाव्यवस्थितः । यदिवा खयूथ्यस्य तीर्थान्तरीयस्य वा दानं ग्रहणं वा प्रति यो लाभः स एकान्तेनास्ति-संभवति नास्ति वेत्येवं न | बेयादेकान्तेन, तहानग्रहणनिषेधे दोषोत्पत्तिसंभवात् , तथाहि-तदाननिषेधेऽन्तरायसंभवस्तद्वैचित्यं च, तद्दानानुमतावप्यधिकरणोद्भव8 इत्यतोऽस्ति दानं नास्ति वेत्येवमेकान्तेन न बूयात् । कथं तर्हि ब्यादिति दर्शयति-शान्तिः-मोक्षस्तस्य मार्गः सम्यग्दर्शनशानचारित्रात्मकस्तमुपहयेद्-वधयेत् , यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्रूयादित्यर्थः, एतदुक्तं भवति-पृष्टः केनचिद्विधिप्रतिषेधमन्त-| रेण देयप्रतिग्राहकविषय निरवद्यमेव ब्रूयादित्येवमादिकमन्यदपि विविधधर्मदेशनावसरे वाच्यं, तथा चोक्तम्-'सावजणवजाणं वयणाणं जो न जाणइ विसेस'इत्यादि ॥३२॥ साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह-'इचे एहि'मित्यादि, इत्येतरेकान्तनिषेधद्वारेणानेकान्तविधायिभिः स्थानक्सिंयमप्रधानैः समस्ताध्ययनोक्कै रागद्वेषरहितजिनदृष्टः-उपलब्धर्न खमतिविकल्पोत्थापितेः संयतः-18॥ || सत्संयमवानात्मानं धारयन्-एभिः स्थानैरात्मानं वर्तयन्नामोक्षाय-अशेषकर्मक्षयाख्यं मोक्षं यावत्परिः-समन्तात्संयमानुष्ठाने बजे गच्छेस्त्वमिति विधेयस्योपदेशः । इति परिसमात्यर्थे, बचीमीति पूर्ववत् । नया अभिहिताः अभिधास्थमानलक्षणायेति ॥ ३३ ॥ समाप्तमनाचारभुताख्यं पश्चममध्ययनमिति ।। ॥ इति श्रीमूत्रकृताङ्गे द्वितीयश्रुतस्कन्धे पश्चममनाचाराध्ययनं समाप्तम् ॥ 0000000000000 १ साचद्यानवयानो बचनानां यो न जानाति विशेष । अत्र पञ्चमं अध्ययनं परिसमाप्त ~300~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy