SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [५], उद्देशक [-], मूलं [गाथा-३१], नियुक्ति: [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३१|| दीप अनुक्रम [७३५] सबकतावासयमो द्रष्टव्यः, तद्यथा-अमी गवादयो वाया न बाबा वा तथाऽमी वृक्षादयश्छेद्या न छेया बेत्यादिकं यचो न वाच्यं साधु- ५आचार २ श्रुतस्क- नेति ॥३०॥ अयमपरो वासंयमप्रकारोऽन्तःकरणशुद्धिसमाश्रितः प्रदश्यते-'दीसंती'त्यादि, 'दृश्यन्ते' समुपलभ्यन्ते खशास्त्रोक्तेन | श्रुताध्य. न्धे शीला- | विधिना निभृतः-संयत आत्मा येषां ते निभृतात्मानः, कचित्पाठः 'समियाचार'त्ति सम्यक्-वशास्त्रविहितानुष्ठानादविपरीत | कीयावृत्तिः आचार:-अनुष्टानं येषां ते सम्यगाचाराः, सम्यग्वा-इतो व्यवस्थित आचारो येषां ते समिताचाराः, के ते ?-भिक्षणशीला भिक्षवो॥३८॥ भिक्षामात्रवृत्तयः, तथा साधुना विधिना जीवितुं शीलं येषां ते साधुजीविनः, तथाहि-ते न कस्यचिदुपरोधविधानेन जीवन्ति, | तथा शान्ता दान्ता जितक्रोधाः सत्यसंधा दृढव्रता युगान्तरमात्रदृष्टयः परिमितोदकपायिनो मौनिनः सदा तायिनो विविक्तका-18 न्तध्यानाध्यासिनः अकौकुच्यास्तानेवभूतानवधार्यापि 'सरागा अपि वीतरागा इव चेष्टन्ते' इति मत्वते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न धारयेत्-नवंभूतमध्यवसायं कुर्यात्राप्येवंभूतां वाचं निमजेद् यथैते मिथ्योपचारप्रवृत्ता मायाविन इति, छमस्थेन ह्या18|ग्दर्शिनवंभूतस्य निश्चयस्य कर्तुमशक्यत्वादित्यभिप्रायः, ते च स्वयूथ्या या भवेयुस्तीर्थान्तरीया बा, तावुभावपि न वक्तव्यौ साधु|ना, यत उक्तम् -"यावत्परगुणपरदोषकीतने व्यापृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥ १॥"इत्यादि ॥३१॥ किंचान्यत्दक्षिणाए पडिलंभो, अत्थि वा णत्थि वा पुणो । ण वियागरेज मेहावी, संतिमग्गं च बृहए ॥ ३२॥ ॥३८४॥ इच्चेएहिं ठाणेहिं, जिणदिढहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिवएज्जासि ॥३३॥त्तियेमि ॥ सूत्रं इति बीयसुयक्वंधस्स अणायारणाम पंचममज्झयणं समत्तं ॥ SC ~299~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy