________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [५], उद्देशक [-], मूलं [गाथा-३१], नियुक्ति: [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
అరిస
प्रत सूत्रांक ||३१||
दीप अनुक्रम [७३५]
ASI स्पानेकान्तपक्षस्य वाऽनाश्रयणादिति । यदिवा यद्वैरं तत्ते श्रमणा बालाः पण्डिता वा न जानन्तीत्येवं वाचं न निमजेदित्युत्तरेण
संपन्धः, किमिति न निराजेत् ?, यतस्तेऽपि किश्चिजानन्त्येव । अपिच तेषां तनिमित्तकोपोत्पत्तेः, यर्वभूतं वचस्तन वाच्यं, यत | उक्तम्-"अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो । सबसो त ण भासेजा, भासं अहियगामिणि ॥१॥"इत्यादि ।॥२९॥ अप-1 रमपि वाक्संयममधिकृत्याह-'असेस'मित्यादि, अशेष-कृत्तं तत्सांख्याभिप्रायेण अक्षतं नित्यमित्येवं न ब्रूयात् , प्रत्यर्थ प्रतिसमयं चान्यथाऽन्यथाभावदर्शनात् स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानख लूनपुनर्जातेषु केशनखादिष्वपि प्रदर्शनात् , तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचं न निसृजेत् , सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः | | स्यात् , तथा च सति 'नित्यं सचमसच वाऽहेतोरन्यानपेक्षणा'दिति । तथा सर्वं जगहुःखात्मकमित्येवमपि न भूयात् , सुखात्मक| स्थापि सम्यग्दर्शनादिभावेन दर्शनात् , तथा चोक्तम्-"तणसंथारनिसणोऽपि मुणिवरो भट्टरागमयमोहो । जं पावइ मुत्तिसुहं कत्तोतं चकवट्टीवि?॥१॥" इत्यादि, तथा वध्याश्चौरपारदारिकादयोऽयध्या वा तत्कानुमतिप्रसङ्गादित्येवंभूतां वाचं खानुष्ठानपरायणः साधुः परग्यापारनिरपेक्षो न निसजेत, तथा हि सिंहव्याघ्रमार्जारादीन्परसत्त्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्ब-1 येत् , तथा चोक्तम्-"मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्वगुणाधिक क्लिश्यमानाविनेयेष्वि"ति, (तच्या०अ०७५०६) एवमन्योऽपि
अप्रीतिकं यया स्यावाश कृप्या परः सर्वथा तान भाषेत भाषामहितगामिनी ॥ २ तृणसंस्तारकनिषण्णोऽपि मुनिवरो पराममदमोहः । यत्प्राप्नोति मुक्तिमुखं कुतस्तत् चक्रवर्त्यपि ॥१॥३वध्यकथने दिसादिकर्मणां अवघ्यकथने चायाँदिकर्मणां । ४ एनमर्थप्रतिवाक्ये समुधये इतिवचनात्समुनये न बाचं निसृजेत् माध्यस्थ्यं न अवलम्बयेत् इति ।
n
orance
~298~