SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-३३...], नियुक्ति: [१८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३३|| सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३८५॥ दीप अनुक्रम [७३७] अथ षष्ठमध्ययनम् ॥ आईका ध्ययन. उक्तं पश्चममध्ययनं, साम्प्रतं पष्ठमारभ्यते, अस चायमभिसंबन्धः-इहानन्तराध्ययने आचार: प्रतिपादितोऽनाचारपरिहा-|| रच, स च येनाचीर्णः परिहतवासावधुना प्रतिपाद्यते, यदिवाऽनन्तराध्ययने स्वरूपमाचारानाचारयोः प्रतिपादितं, तच्चाशक्या-IST नुष्ठानं न भवत्यतस्तदासेवको दृष्टान्तभूत आर्द्रका प्रतिपाद्यत इति, अथवाज्नाचारफलं ज्ञाखा सदाचारे प्रयलः कार्यों यथाऽर्द्रककुमारेण कृत इत्येतद्दर्शनार्थमिदमध्ययनम् । अस्य चखार्यनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रोपक्रमान्तर्गतोाधिकारोऽयं, तद्यथा-आद्रककुमारवक्तव्यता, यथाऽसावभयकुमारप्रतिमाव्यतिकरात्प्रतिबुद्धः तथात्र सर्व प्रतिपाद्यत इति । निक्षेपविधातत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने निक्षेपे वार्द्रकीयं, तत्रार्द्रपदनिक्षेपार्थ नियुक्तिकदाह-- नामंठवणाअई दवई चेव होइ भावई । एसो खलु अद्दस्स उ निक्खेवो चउविहो होइ ।। १८४ ।। उदगई सारई छवियह वसह तहा सिलेसई । एयं दवई खलु भावेणं होइ रागई ॥ १८५॥ एगभवियवद्धाउए य अभिमुहए य नामगोए य । एते तिन्नि पगारा दबद्दे होंति नायचा ॥ १८६॥ Rel||३८५॥ अहपुरे अदसुतो नामणं अद्दओत्ति अणगारो । तत्तो समुट्टियमिणं अज्झयणं अद्दइजति ॥१८॥ कामं दुवालसंगं जिणवयणं सासयं महाभागं । सबज्झयणाइंतहा सबक्खरसपिणवाया य ॥१८८॥ | अथ षष्ठं अध्ययनं "आर्द्रकियं" आरभ्यते, पञ्चम-अध्ययनेन सह अस्य अभिसंबन्ध:, आर्द्र पदस्य निक्षेपा: ~3014
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy