SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [५], उद्देशक [-], मूलं [गाथा-२६], नियुक्ति: [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक 9296920300 ||२६|| दीप अनुक्रम [७३०] प्लत्य गच्छति । न योजनमसौ गन्तुं, शक्तोऽभ्यासशतरपि ॥१॥" इति, दृष्टान्तदाान्तिकयोरसाम्यात् , तथाहि-ताप्यमान जलं प्रतिक्षणं क्षयं गच्छेत् प्रज्ञा तु विवर्द्धते, यदिवा प्लोषोपलब्धेरव्याहतमग्नित्वं, तथा प्लवनविषयेऽपि पूर्वमर्यादाया अनतिक्रमा| योजनोत्प्लवनाभावः, तत्परित्यागे चोत्तरोत्तरं वृद्धया प्रज्ञाप्रकर्षगमनबद्योजनशतमपि गच्छेदित्यतो दृष्टान्तदाान्तिकयोरसाम्या देतन्नाशङ्कनीयमिति खितम् , प्रज्ञावृद्धेश्च बाधकप्रमाणाभावादस्ति सर्वज्ञत्वप्राप्तिरिति । यदिवा अञ्जनभृतसमुद्गकदृष्टान्तेन जीवा18 कुलत्वाजगतो हिंसाया दुर्निवारवासियभावः, तथा चोक्तम्-"जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । जीवमाला18 कुले लोके, कथं भिक्षुरहिंसका ॥१॥"इत्यादि, तदेवं सर्वस्यैव हिंसकत्वात्सियभाव इति, तदेतदयुक्तं, तथाहि-सदोपयुक्तस्य | पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनो द्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य । | कदाचिद्रव्यतः प्राणिव्यपरोपणेऽपि तत्कृतवन्धाभावः, सर्वथा तस्यानवद्यत्वात् , तथा चोक्तम्-"उच्चालियंमि पाए,"इत्यादि प्रतीतं, | तदेवं कर्मबन्धाभावात्सिद्धेः सद्भावोऽव्याहृतः, सामय्यभावाद सिद्धिसद्भावोऽपीति ॥ २५॥ साम्प्रतं सिद्धानां स्थाननिरूपणायाह-'णत्थि सिद्धी त्यादि, सिद्धेः-अशेषकर्मच्युतिलक्षणाया निजं स्थानं-पत्यारभाराख्यं व्यवहारतो निश्चयतस्तु तदुपरि । योजनक्रोशषड्भागः, तत्प्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञां नो निवेशयेत् , यतो बाधकप्रमाणाभावात्साधकस्य चाग-1 मस्स सद्भावात्तत्सत्ता दुर्निवारेति । अपिच-अपगताशेषकल्मपाणां सिद्धानां केनचिद्विशिष्टेन स्थानेन भाव्यं, तच्चतुर्दशरज्ज्वात्मकस लोकस्खाग्रभूतं द्रष्टव्य, न च शक्यते वक्तुमाकाशवत्सर्वव्यापिनः सिद्धा इति, यतो लोकालोकव्याप्याकाशं, न चालोकेऽपरद्रव्यस्य संभवः, तस्याकाशमात्ररूपत्वात् , लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः, तथाहि-सिद्धावस्थायां तेषां व्यापि weseseenesecene 9 39a9090928 ~294~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy