________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [५], उद्देशक [-], मूलं [गाथा-२४], नियुक्ति: [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२४||
सूत्रकृताङ्गे द्विषष्टियोनिलक्षप्रमाणाः सर्वेऽप्येकविधा एव, तथा मनुष्या अपि कर्मभूमिजाकर्मभूमिजान्तरद्वीपकसमूर्छनजात्मकभेदमनात्यैक-18 आचार२श्रुतस्क- विधवेनैवाश्रिताः, तथा देवा अपि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्ना एकविधत्वेनैव गृहीताः, तदेवं सामान्यवि- श्रुताध्य. न्धे शीला
| शेषाश्रयणाचातुर्विध्य संसारस्य व्यवस्थित नेकविधत्वं, संसारवैचित्र्यदर्शनात , नाप्यनेकविधत्वं सर्वेषां नारकादीनां खजात्यन-IN कीयाधुचिः
तिक्रमादिति ॥ २३ ॥ २४ ॥ सर्वभावानां सप्रतिपक्षत्वात्संसारसद्भावे सति अवश्यं तद्विमुक्तिलक्षणया सिद्ध्यापि भवितथ्यमि॥३८॥ यतोऽधुना सप्रतिपक्षां सिद्धि दर्शयितुमाह
त्थि सिद्धी असिद्धी वा, णेवं सन्नं निवेसए । अत्थि सिद्धी असिद्धी चा, एवं सन्न निषेसए ॥ २५ ॥ । णस्थि सिद्धी नियं ठाणं, णेवं सन्नं निवेसए । अस्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए ।॥ २६ ॥ सूत्रं
सिद्धिः अशेषकर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेद, अपि त्वसिद्धेः-संसारलक्षणायाधातुर्विध्येनानन्तरमेव प्रसाधिताया अविगानेनास्तित्वं प्रसिद्ध, तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिर्वेत्येवं संज्ञा || निवेशयेदिति स्थितम् , इदमुक्तं भवति-सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य सद्भावात्कर्मक्षयस्य च पीडोपशमादिना-18 ध्यक्षेण दर्शनादतः कस्यचिदात्यन्तिककर्महानिसिद्धरस्ति सिद्धिरिति, तथा चोक्तम् -"दोपावरणयोहानिनिःशेषाऽस्त्यतिशायिनी। कचिद्यथा खहेतुभ्यो, पहिरन्तर्मलक्षयः ॥ १॥"इत्यादि, एवं सर्वज्ञसद्भावोपि संभवानुमानाद्रष्टव्यः, तथाहि-अभ्यस्यमानायाः ||
॥३८॥ प्रज्ञाया व्याकरणादि[ना] शास्त्रसंस्कारेणोत्तरोत्तरवृद्ध्या प्रज्ञातिशयो दृष्टः, तत्र कस्यचिदत्यन्तातिशयप्राप्तेः सर्वज्ञत्वं खादिति संभ19 वानुमानं, न चैतदाशङ्कनीयं, तद्यथा-ताप्यमानमुदकमत्यन्तोष्णतामियानानिसाद्भवेत , तथा 'दशहस्तान्तरं व्योनि यो नामो
90909259
दीप अनुक्रम [७२८]
~293~