________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [५], उद्देशक [-], मूलं [गाथा-२६], नियुक्ति: [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२६||
सूत्रकृताङ्ग
त्वमभ्युपगतमुत प्रागपि, न तावत्सिद्धावसायां, तद्व्यापित्वभवने निमित्ताभावात , नापि प्रागवस्थायां, तदावे सर्वसंसारिणां||५आचार२श्रुतस्क
प्रतिनियतसुखदुःखानुभवो न स्यात् । न च शरीरादहिरवस्थितमवस्थानमस्ति, तत्सत्तानिबन्धनस्य प्रमाणसाभावात, अतः सर्व- श्रुताध्य. न्धे शीला- च्यापितं विचार्यमाणं न कथश्चिद् घटते, तदभावे च लोकाग्रमेव सिद्धानां स्थानं, तद्गतिश्च 'कमविमुक्तयोध्य गति'रितिकृता || कीयावृत्तिः
भवति, तथा चोक्तम्-"लाउ एरंडफले अग्गी धूमे य उसु धणुविमुके । गइ पुत्वपओगेणं एवं सिद्धाणचि गईओ ॥१॥"इत्या
दि । तदेवमस्ति सिद्धिस्तस्याश्च निजं स्थानमित्येवं संज्ञां निवेशयेदिति ॥ २६ ॥ साम्प्रतं सिद्धेः साधकानां साधूनां तत्प्रतिपक्ष॥३८२॥
भूतानामसाधूनां चास्तित्वं प्रतिपिपादयिषुः पूर्वपक्षमाह
णस्थि साह असाहू वा, णेवं सन्नं निवेसए । अत्थि साहू असाहू वा, एवं सन्नं निवेसए ॥ २७ ॥ णधि कल्लाण पावे या, णेवं सनं निवेसए । अस्थि कल्लाण पावे चा, एवं सन्नं निवेसए ॥ २८॥ सूत्रं
'नास्ति' न विद्यते ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितः साधुः, संपूर्णस्य रखत्रयानुष्ठानसाभावात् , तदभावाच | तत्प्रतिपक्षभूतस्यासाधोरप्यभावः, परस्परापेक्षित्वादेतव्यवस्थानहँकतराभावे द्वितीयस्थाप्पभाव इत्येवं संज्ञां नो निवेशयेत्, अपि
तु अस्ति साधुः, सिद्धेः प्राक्साधितत्वात् , सिद्धिसत्ता च न साधुमन्तरेण, अतः साधुसिद्धिः, तत्प्रतिपक्षभूतस्य चासाधोरिति । यश्च || संपूर्णरखत्रयानुष्ठानाभावः प्रागाशद्धितः स सिद्धान्ताभिप्रायमवुद्धैव, तथाहि-सम्पग्दृष्टरुपयुक्तस्यारक्तद्विष्टस्य सत्संयमवतः श्रुता-| Su ३८२॥ 8 नुसारेणाऽऽहारादिकं शुद्धबुद्ध्या गृह्णतः कचिदज्ञानादनेषणीयग्रहणसंभवेऽपि सततोपयुक्ततया संपूर्णमेव रलत्रयानुष्ठानमिति,
१सलापुरण्यफलामिधूमेषु पर्मुक्त इयौ पूर्वप्रयोगेण गतिरेयं सिद्धानामपि गतयः ॥ १॥
दीप
eserdeceatiseo
ecedesesevedeoeceaeserceae
अनुक्रम [७३०]
~295