________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [२१], नियुक्ति : [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] "सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
सूत्रकृताङ्गं शीलाकाचा-य
त्तियुतं ॥२४९॥
Resea Resecescaese
||२१||
दीप अनुक्रम [५९९]
हासं पिणो संधति पावधम्मे, ओए तहीयं फरुसं वियाणे । णो तुच्छए णो य विकंथइज्जा, I४१४ग्रन्था
ध्ययनं. अणाइले या अकसाइ भिक्खू ॥ २१ ॥ संकेज याऽसंकितभाव भिक्खू , विभजवायं च वियागरेजा । भासादुयं धम्मसमुट्टितेहि, वियागरेजा समया सुपन्ने ॥ २२ ॥ अणुगच्छमाणे वितहं विजाणे, तहा तहा साहु अककसेणं । ण कत्थई भास विहिंसइजा, निरुद्धगं वावि न दीहइजा ॥ २३ ॥ समालवेज्जा पडिपुन्नभासी, निसामिया समियाअदंसी । आणाइ सुद्धं वयणं भिउंजे, अभिसंधए पावविवेग भिक्खू ॥ २४ ॥ यथा परात्मनोहस्थिमस्पयते तथा शब्दादिकं शरीरावयवमन्यान् वा पापधर्मान् सावधान्मनोवाकायच्यापारान् 'न संघयेत्।। न विदध्यात्, तद्यथा-इदं छिन्द्धि भिन्द्धि, तथा कुप्रावचनिकान् हास्यप्राय नोत्त्रासयेत्, तद्यथा-शोभनं भवदीयं व्रतं, तद्यथा-'मृती शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराले । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षधान्ते शाक्यपुत्रेण
॥२४९॥ दृष्टः ॥१॥ इत्यादिकं परदोषोझावनप्राय पापबन्धकमितिकृसा हास्येनापि न वक्तव्यं । तथा 'ओजो रागद्वेपरहितः सवासाभ्यन्तरग्रन्थत्यागाद्वा निष्किश्चनः सन् 'तथ्य' मिति परमार्थतः सत्यमपि परुषं वचोऽपरचेतोविकारि परिज्ञया विजानीया-18 त्प्रत्याख्यानपरिज्ञया च परिहरेत् , यदिवा रागद्वेषविरहादोजाः 'तथ्यं परमार्थभूतमकृत्रिममप्रतारकं 'परुषं' कर्मसंश्लेषाभावा-18
~29~