________________
आगम
(०२)
प्रत
सूत्रांक ||२०||
दीप
अनुक्रम [५९९ ]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १४], उद्देशक [-] मूलं [२०], निर्युक्तिः [१३१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र [०२] अंग सूत्र- [०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
करण्डकल्पः कुत्रिकापण कल्पो वा चतुर्दशपूर्विणामन्यतरो वा कश्चिदाचार्यादिभिः प्रतिभानवान्-अर्थ विशारदस्तदेवंभूतः कुतश्चिनि| मिसात् श्रोतुः कुपितोऽपि सूत्रार्थे 'न छादयेत्' नान्यथा व्याख्यानयेत् स्वाचार्य वा नापलपेत् धर्मकथां वा कुर्वनार्थं छादयेद् आत्मगुणोत्कर्षाभिप्रायेण वा परगुणान्न छादयेत् तथा परगुणान्न लूषयेत् न विडम्बयेत् शास्त्रार्थ वा नापसिद्धान्तेन व्याख्यानयेत् तथा समस्तशास्त्रवेत्ताऽहं सर्वलोकविदितः समस्तसंशयापनेता न मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादयितेत्येवमात्मकं मानम्अभिमानं गर्व न सेवेत, नाप्यात्मनो बहुश्रुतलेन तपखिलेन वा प्रकाशनं कुर्यात् चशब्दादन्यदपि पूजासत्कारादिकं परिहरेत्, तथा न चापि 'प्रज्ञावान्' सश्रुतिकः 'परिहास' केलिप्रायं ब्रूयाद्, यदिवा कथश्चिदबुध्यमाने श्रोतरि तदुपहासप्रायं परिहासं न विदध्यात् तथा नापि चाशीर्वादं बहुपुत्रो बहुधनो [ बहुधमों ] दीर्घायुस्तं भूया इत्यादि व्यागृणीयात्, भाषासमितियुक्तेन माध्यमिति ॥ १९ ॥ किंनिमित्तमाशीर्वादो न विधेय इत्याह-भूतेषु जन्तुषूपमर्दशङ्का भूताभिशङ्का तयाऽऽशीर्वादं 'सावयं' सपापं जुगुप्समानो न ब्रूयात् तथा गास्त्रायत इति गोत्रं - मौनं वाक्संयमस्तं 'मन्त्रपदेन' विद्यापमार्जन विधिना 'न निर्वाहयेत्' न निःसारं कुर्यात् । यदिवा गोत्रं- जन्तूनां जीवितं 'मन्त्रपदेन' राजादिगुप्त भाषणपदेन राजादीनामुपदेशदानतो 'न निर्वाहयेत् नापनयेत् एतदुक्तं भवति-न राजादिना सार्धं जन्तुजीवितोपमर्दकं मत्रं कुर्यात्, तथा प्रजायन्त इति प्रजाः- जन्तवस्तासु प्रजासु 'मनुजो' मनुष्यो व्याख्यानं कुर्वन् धर्मकथां वा न 'किमपि' लाभ पूजासत्कारादिकम् 'इच्छेद' अभिलवेत्, तथा कुत्सितानाम् असाधूनां धर्मान् वस्तुदानतर्पणादिकान् 'न संवदेत्' न ब्रूयाद् यदिवा नासाधुधर्मान् बुवन् संवादयेद् अथवा धर्मकथां व्याख्यानं वा कुर्वन् प्रजाखात्मश्लाघारूपां कीर्ति नेच्छेदिति ॥ २० ॥ किञ्चान्यत्
Eucation International
For Pernal Use On
~28~
war