________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [२०], नियुक्ति : [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] "सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||२०||
दीप अनुक्रम [५९९]
सूत्रकृताङ्ग वर्तयन् न उपैति, यदिवा मरणं-प्राणत्यागलक्षणं मारस्तं बहुशो नोपैति, तथाहि-अप्रतिपतितसम्यक्स उत्कृष्टतः सप्ताष्टौ वा
१४ग्रन्थाशीलाका-8 भवान् म्रियते नोव॑मिति ॥१७॥ तदेवं गुरुकुलनिवासितया धर्मे सुस्थिता बहुश्रुताः प्रतिभानवन्तोऽर्थविशारदाश्च सन्तो यत्कुर्वन्ति । ध्ययनं. चार्यायवृतदर्शयितुमाह-सम्यक् ख्यायते-परिज्ञायते यया सा संख्या-सदुद्धिस्तया खतो धर्म परिज्ञायापरेषां यथावस्थितं 'धर्म श्रुत
त्तियुतं चारित्राख्यं 'व्यागृणन्ति' प्रतिपादयन्ति, यदिवा खपरशक्ति परिज्ञाय पर्षदं वा प्रतिपाद्य चार्थ सम्यगवबुध्य धर्म प्रतिपाद-1 ઘરકા
यन्ति । ते चैवंविधा वुद्धा:-कालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणामन्तकरा भवन्ति अन्येषां च कर्मापनयनसमर्था भवन्तीति दर्शयति-ते यथावस्थितधर्मप्ररूपका 'द्वयोरपि' परात्मनोः कर्मपाशविमोचनया स्नेहादिनिगडविमोचनया वा करणभूतया | संसारसमुद्रस्य पारगा भवन्ति । ते चैवंभूताः ? 'सम्यक् शोधितं पूर्वोत्तराविरुद्धं 'प्रश्नं' शब्दमुदाहरन्ति, तथाहि-पूर्व बुद्ध्या | पर्यालोच्य कोऽयं पुरुषः कस्य चार्थस्य ग्रहणसमर्थोऽहं वा किंभूतार्थप्रतिपादनशक्त इत्येवं सम्यक् परीक्ष्य ब्याकुर्यादिति, अथवा परेण कश्चिदर्थ पृष्टस्तं प्रश्नं सम्यग् परीक्ष्योदाहरेत् सम्यगुत्तरं दद्यादिति, तथा चोक्तम्-"आयरियसांसा व धारिएण अत्थेण | | झरियमुणिएणं । तो संघमझयारे बवहरिउं जे सुहं होति ॥१॥" तदेवं ते गीतार्था यथावस्थितं धर्म कथयन्तः स्वपरतारका | भवन्तीति ।। १८ ।। स च प्रश्नमुदाहरन् कदाचिदन्यथापि यादतस्तत्प्रतिषेधार्थमाह-'स' प्रश्नस्सोदाहर्ता सर्वार्थाश्रयताद्न-18
M ॥२४॥ आभया उ चरिते इति वचनाचारित्रयुतं सम्यक्त्वं परं प्रतिपाति तदिति मप्रतिपतितसम्यक्त इति, जपन्याराधनया दा जन्मभिरष्टज्यका इति वचनात् ।। सप्ताहानिति मनुष्यकायस्थित्यपेक्ष, सम्यक्तभवास्तु पत्योपमाश्यमागमिताः । आचार्यसहाशार अपधारितेनान सारकेण शात्रा च ततः शेषमध्ये व्यवहार Niमुखं भवति ॥१॥
~27~