SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [५], उद्देशक -, मूलं [गाथा-१], नियुक्ति: [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[२], अंग सूत्र-[२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: 3 प्रत सूत्रांक ||१|| Sesesed धुवाध्य. दीप सूत्रकृताझे तु विनयश्रुते, भावार्थस्तु 'वर्जयितव्याः परिहार्याः 'सदा' सर्वकालं यावजीवं साधुनाऽनाचाराः, तांश्च 'अबहुश्रुतः' अगीतार्थों ५आचार२ श्रुतस्कन सम्यग् जानातीत्यतसय विराधना भवेत, हुशब्दोऽवधारणे, अबहुश्रुतस्यैव विराधना न गीतार्थत्यतः 'अत्र' सदाचारे तत्पन्धे शीला-18 रिज्ञाने च यतितव्यं, यथा हि मार्गज्ञः पथिकः कुमार्गवर्जनेन नापथगामी भवति न चोन्मार्गदोपैयुज्यते एवमनाचारं वर्जयहापा नाचारवान् भवति न चानाचारदोषैर्युज्यत इत्यतस्तत्प्रतिषेधार्थमाह -'एतस्य' अनाचारस्य सर्वदोपास्पदस दुर्गतिगमनैकहेतोः ॥३७१॥ 'प्रतिषेधो निराकरणं सदाचारप्रतिपच्यर्थम् इह-अध्ययने ज्ञातव्यः, स च परमार्थतोऽनगारकारणमिति, ततः केपांचिन्मतेनैत-II साध्ययनस्थानगारश्रुतमित्येतनाम भवतीति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारयितव्यं, तबेदम्___ आदाय बंभचेरं च, आसुपने इमं वई । अस्सि धम्मे अणायारं, नायरेज कयाइवि ॥१॥ (सूत्रं) . अस्स चानन्तरपरम्परमूत्रः संबन्धो वाच्यः, तत्रानन्तरमूत्रेण सहायम्-एकान्तपण्डितो भवति, कथम् ?-'आदाय ब्रह्मचर्य-12 | मिति, परम्परसूत्रसंवधस्त्वयं-'बुध्येत तथा त्रोटयेद् बन्धन' किं कृतेत्याह-आदाय ब्रह्मचर्यमिति, एवमन्यैरपि मूत्रः संवन्धो वाच्यः, अर्थस्वयम्-'आदाय' गृहीखा, किं तद् !, ब्रह्मचर्य-सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तच्चर्यते-अनुष्ठीयते यस्मिन् तन्मीनीन्द्रं प्रवचनं ब्रह्मचर्यमित्युच्यते तदादाय 'आशुप्रज्ञः' पटुप्रज्ञः सदसद्विवेकज्ञः, क्खाप्रत्ययस्योत्तरक्रियासव्यपेक्षिखातामाह-- ॥३७॥ |'इमां'समस्ताध्ययनेनामि धीयमानां प्रत्यक्षासनभूतां वाचम्-'इदं शाश्वतमेवे'त्यादिका कदाचिदपि 'नाचरेत्' नाभिदध्यात, तथाऽसिन्ध-सर्वज्ञप्रणीते व्यवस्थितः सन्ननाचार-सावद्यानुष्ठानरूपं 'न समाचरेत्' न विदयादिति संबन्धः, यदिवाऽऽशु See अनुक्रम [७०५] SARELatunintentiational | ["मूलं-६७"] ऊपर दिया गया ये सूत्रक्रम के बाद मूल सम्पादक ने गाथा के अलग क्रमांक दिए है, इसीलिए हमने मूलं के बाद गाथा-१ ऐसा लिखा है, अब आगे पृष्ठ ८१४ तक अर्थात् गाथा ५५ तक ऊपर मूल के साथ गाथा शब्द ही मिलेगा उसके आगेसे फिर मूलसूत्र क्रम-६८ से आरम्भ हो जाएगा | ~273~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy