SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१|| दीप अनुक्रम [७०५] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ५ ], उद्देशक [-], मूलं [गाथा-१], निर्युक्तिः [१८३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः प्रज्ञः - सर्वज्ञः प्रतिसमयं केवलज्ञानदर्शनोपयोगिता त्तत्संबन्धिनि धर्मे व्यवस्थितः 'इमां वक्ष्यमाणां वाचम् अनाचारं च कदाचिदपि | नाचरेदितिश्लोकार्थः ।। १ ।। तत्रानाचारं नाचरेदित्युक्तम्, अनाचारथ मौनीन्द्रप्रवचनादपरोऽभिधीयते मौनीन्द्रप्रवचनं तु | मोक्षमार्गहेतुतया सम्यग्दर्शनज्ञानचारित्रात्मकं सम्यग्दर्शनं तु तवार्थश्रद्धानरूपं तत्त्वं तु जीवाजीव पुण्यपापाश्रवबन्धसंवर निर्ज रामोक्षात्मकं, तथा धर्माधर्माकाशपुद्गलजीवकालात्मकं च द्रव्यं नित्यानित्यस्वभावं सामान्य विशेषात्मकोऽनाद्यपर्यवसानयतुर्दशरज्ज्वात्मको वा लोकस्तच्चमिति ज्ञानं तु मतिश्रुतावधिमनःपर्यायकेवलस्वरूपं पञ्चधा, चारित्रं सामायिकच्छेदोपस्थापनीय| परिहारविशुद्धीयमूक्ष्म संपराययथाख्यातरूपं पञ्चचैत्र मूलोत्तरगुणभेदतो वाऽनेकधेत्येवं व्यवस्थिते मौनीन्द्रप्रवचने 'न कदाचिदनीदृशं जग' दितिकुलानाद्यपर्यवसाने लोके सति दर्शनाचारप्रतिपक्षभूतमनाचारं दर्शयितुकाम आचार्यो यथावस्थितलोकस्वरूपोद्घट्टनपूर्वकमाह--- अणादीयं परित्राय, अणवदग्गेति वा गुणो । सासयमसासए वा इति दिहिं न धारए ॥ २ ॥ ( सूत्र ) एएहिं दोहिं ठाणेहिं वबहारो ण विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ ३ ॥ सूत्रं ) नास्य चतुर्दशरज्ज्यात्मकस्य लोकस्य धर्माधर्मादिकस्य वा द्रव्यस्यादिः प्रथमोत्पत्तिर्विद्यत इत्यनादिकस्तमेवंभूतं 'परिज्ञाय' | प्रमाणतः परिच्छिय तथा 'अनवदग्रम्' अपर्यवसानं च परिज्ञायो भयनयात्मकव्युदासेनैक नयदृपाऽवधारणात्मकप्रत्ययमनाचारं दर्शयति- शश्वद्भवतीति शाश्वतं नित्यं सांख्याभिप्रायेणाप्रच्युतानुत्पन्नस्थिरैकस्वभावं स्वदर्शने चानुयायिनं सामान्यांशमव१ प्रमाणरूपत्वान्मन्द्रागमयोभवनयात्मकता २०त्मकं प्रत्ययः प्रत्ययं ज्ञानं प्रतीयस्य चाध्याहारः ३ मिध्यात्वकारणकं ४ का an Internation For Par Use Only ~274~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy